SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ १३८ (क) १३९-१४० १४१ १४२ यस्य पुनः केवलिनः कर्म भवत्यायुषो तिरिक्ततरम् । स समुद्घातं भगवानथ गच्छति तत् समीकर्त्तुम् ।। (ख) प्रशमरतिप्रकरणम् की वृत्ति गा. २७३ की (ग) कइ णं भंते । समुग्धाया पनत्ता ? गोयमा । सत्त समुग्धाया पन्नत्ता, तं जहा वेयणासमुग्धा १, कसायसमुग्धाए २, मारणंतियसमुग्धाए ३, वेडव्वियसमुग्घा ४, तेयासमुग्घाए ५, आहारगसमुग्धाए ६, केवलि - समुग्धाए ७ । पण्णवणासुत्तं (सुत्तागमे) ३६ / ६८६ प्रशमरतिप्रकरणम् (उमास्वाति) गा. २७३ (क) केवलिसमुग्धार णं भंते । कइ समइए पण्णत्ते? गोयमा । अट्ठ समइए पण्णत्ते, तं. जहा- पढमे समए दंडं करेइ, बिइए समए कवाडं करेइ, तइए समए मंथं करेइ, चउत्थे समए लोयं पूरेइ, पंचमे समए लोयं पडसाहरई, छट्ठे समए मंथं पडिसाहरई, सत्तमसमए कवाडं पडिसाहरइ, अट्ठमे समए दंडं पडिसाहरइ, तओ पच्छा सरीरत्थे भवइ । ओववाइय सुत्तं (सुत्तागमे) पृ. ३६ पणवणात्तं (सुत्तागमे) पृ. ३६ / ७११ (ख) प्रशमरति प्रकरणम् गा. २७४-२७५ एवं इन गाथाओं की टीका. (ग) ज्ञानार्णव ४२ / ४३, ५१ (घ) निर्वाणगमनसमये केवलिनो दरनिरुद्धयोगस्य । सूक्ष्मक्रियाप्रतिपाति, तृतीयं कीर्तितं शुक्लम् ।। (ङ) तत्त्वार्थवार्तिक ९ / ४४ औदारिक प्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः। मिश्रौदारिकयोक्ता सप्तमष्टद्वितीयेषु ।। प्रथमेऽष्टमे च समये औदारिक एव योगो भवति शरीरस्थत्वात् । कपाटोपसंहरणे सप्तमः मन्थसंहरणे षष्ठः कपाटकरणे द्वितीयः । एतेषु त्रिष्वपि समयेषु कार्मणव्यतिमिश्र औदारिक योगो भवति । 'कार्मण शरीरयोगी चतुर्थके पंचमे तृतीये च' । 'समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् । मन्थान्तरपूरणसमयश्चतुर्थः मन्थान्तरसंहरण - समयः पंचमः । मन्थानकरणसमयस्तृतीयः । समयत्रयेऽप्यस्मिन् कार्मणशरीर योगः । तत्र च नियमेनैव जीवो भवत्यनाहारकः ।। ध्यान के विविध प्रकार योगशास्त्र (हेमचन्द्र) ११/८, ११/५१-५२ Jain Education International (ख) योगशास्त्र स्वोपज्ञ भाष्य ११ / ५२ की वृत्ति योगशास्त्र स्वोपज्ञभाष्य ११ / ५२ की वृत्ति प्रशमरतिप्रकरणम् गा. २७६ एवं टीका For Private & Personal Use Only ४४१ www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy