SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ (ग) पनवण्णा सुत्त २, पृ. २९२-२९३ (सुत्तागमे) ८७-८८ (क) सुपइट्ठगसंठिए लोए पन्नत्ते, हेट्ठा विच्छिन्नो जाव उप्पिं उनमुइंगागारसंठिए. तेसिं च णं सासयंति...। भगवती सूत्र (भगवइ सुत्तागमे)७/१/२६० ८९. लोकत्रयं मिनातीति मेरुरिति। राजवार्तिक पृ. १२७ ९०.(क) लोकः - चतुर्दशरज्ज्वात्मकः। आचारांगवृत्ति (शीला, पुण्यविजयजी) पृ.१५ (ख) दक्खिण - उत्तरदो पुण सत्त वि रज्जू हवंति सव्वत्थ। उहुंचठदह रज्जू सत्त वि रज्जू घणो लोओ।। मेरुस्स हिट्ठ - भाए सत्त वि रज्जू हवइ अह लोओ। उड्डम्मि उड्ड - लोओ मेरु - समो मज्झिमो लोओ।। स्वामिकार्तिकेयानुप्रेक्षा १०/११९-१२० ९१. (क) प्रवचनसारोद्धार (ख) एइंदिएहि भरिदो पंच-पयारेहिं सव्वदो लोओ। तस-णाडीए वि तसा ण बाहिरा होंति सव्वत्था। स्वामिकार्तिकेयानुप्रेक्षा १०/१२२ जैन तत्त्वप्रकाश (अमोलकऋषिजी म.) पृ. ४६ ९२. तस्यैव लोकस्य मध्ये पुनरुदखलस्य मध्याधो भागे छिद्रे कृते सति निक्षिप्तवंशनलिकेव चतुःकोणा त्रसनाडी भवति स्वामिकार्तिकेयानुप्रेक्षा १०/१२२ की टीका ९३. लोयबहुमज्झदेसे तरुम्मि सारं व रख्नुपदरजुदा। तेरसरजुस्सेहा किंचूणा होदि तसणाली।। तिलोकप्रज्ञप्ति २/६ उद्धृत, स्वामिकार्तिकेयानुप्रेक्षा, टीका, पृ. ६१ ९४. (क) किंचूणा होदि तसणाली इत्यत्र ऊनदण्डप्रमाणं कथमिति, सप्तम-पृथिव्याः श्रेणिबद्धादधोयोजनानां ३९९९ ११३, दण्डाः ३१९९४-६६६ २/३1 सर्वार्थसिद्धेऽपरियोजनानां १२, (दण्डाः ९६०००) अष्टमपृथ्व्यां योजनानां ८, दण्डाः ६४०००। तस्या उपरि वायुत्रयदण्डाः ७५७५। एते सर्वे दण्डाः ३२१६२२४१ २/३ किचिन्न्यूनत्रयोदशरनुप्रमाण त्रसनाड्यां त्रसास्तिष्ठन्तीत्यर्थः। स्वामिकार्तिकेयानुप्रेक्षा १०/१२२ गाथा की टीका पृ. ६२ (ग) ध्यान के विविध प्रकार ४३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy