SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ १५३. १५५. प्रवृत्तोऽध्यवसायविशेषो यथाप्रवृत्तकरणमित्यर्थः । अप्राप्तपूर्वमपूर्वम् स्थितिघातरसघातेद्यपूर्वार्थनिर्वर्तकं वाऽपूर्वम्। निवर्तनशीलं निवर्ति, न निवर्ति अनिवर्तिआ सम्यग्दर्शनलाभाद् न निवर्तत इत्यर्थः । एतानि त्रीण्यपि यथोत्तर विशुद्ध-विशुद्धतरविशुद्धतमाध्यवसायरूपाणि भव्यानां करणानि भवन्ति । इतरेषां त्वभव्यानां प्रथममेव यथाप्रवृत्तकरणं भवति, नेतरे द्वे इति । १५६. जागंठी ता पठमं गंठि समइच्छओ अपुव्वं तु । अनिट्टीकरणं पुण सम्मत्त पुरक्खडे जीवे ।। १२०३ अनादिकालादारभ्य यावद् ग्रन्थिस्थानं तावत् प्रथमं यथाप्रवृत्तकरणं भवति, कर्मक्षपणनिबन्धनस्याऽध्यवसायमात्रस्य सर्वदैव भावात, अष्टानां कर्मप्रकृतीनामुदयप्राप्तानां सर्वदैव क्षपणादिति । ग्रन्थि तु समतिक्रामतो भिन्दानत्याऽ पूर्वकरणं भवति, प्राक्तनाद् विशुद्धतरा-ध्यवसायरूपेण तेनैव ग्रन्थिर्भेदादिति । अनिवर्तिकरणं पुनः सम्यक्त्वं पुरस्कृतमभिमुखं यस्या सौ सम्यक्त्व पुरस्कृतोऽभिमुख सम्यक्त्व इत्यर्थः, तत्रैवं भूते जीवे भवति । तत एव विशुद्धतमाध्यवसायरूपादनन्तरं सम्यक्त्वलाभात् ।। विशेषावश्यक भाष्य गा. १२०२-१२०३ एवं टीका सहित । (विजयप्रेमसूरि) पृ. ६७-७० (ख) खवगसेढी। (क) विमला स्थिति रुच्यते दृशः किल सम्यक्त्वपदार्थ आहेतैः । - अपवर्गपुरप्रवेशनं नहि मुद्रामनवापुषामिमाम् ।। (ख) अनेन भवनैर्गुण्यं सम्यग्वीश्य महाशयः । तथाभव्यत्वयोगेन विचित्रं चिन्तयत्यसौ ।। १५४. मग्गणुसारी सद्धो पण्णवणिज्जो कियापरो चेव । गुणरागी सक्कारंभसंगओ तह य चारिती ।। (क) अन्तर्मुहूर्त्तकालं चित्तावस्थानमेकस्मिन् वस्तुनि यत्तद् छद्मस्थानां ध्यानं । (ग) सुस्सूस बैम्मराओ गुरु- देवाणं जहासमाहीए । वेयावचे णियम सम्मद्दिट्ठिस्स लिंगाई ।। (ख) योगणिरोहो जिणाणं तु । जह मत्थस्स मणो झाणं भण्णइ सुनिच्चलो संतो । तह केवल काओ सुनिश्चलो भण्णइ झाणं । जैन धर्म में ध्यान का स्वरूप Jain Education International अध्यात्म तत्त्वालोक २/४४ योगबिन्दु गा. २८४ For Private & Personal Use Only योग शतक गा. १४ आवश्यक नियुक्ति (भा. २) पृ. ७१ ध्यान शतक गा. ३ योग शतक गा. १५ ध्यान शतक गा. ८४ ३४७ www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy