SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ १४९. (ख) योगाधिरोहो न हि दुष्करश्चेत् किं दुष्करं तहिं जगत्त्रयेऽपि। योगस्य भूमावधिरोहणार्थ मादावुपायः परिदर्श्यतेऽयम्।। भक्तिर्गुरूणां परमात्मनश्चाऽऽचारस शुद्धिस्तपसि प्रवृत्तिः।। निःश्रेयसे द्वेषविवर्जितत्त्वमियं सताऽदय॑त 'पूर्व सेवा' ।। अध्यात्म तत्त्वालोक २/-१२ १४६. (क) योगबिन्दु गा. ११०-१२५ (ख) योगदृष्टि समुच्चय गा. २६-२८ (ग) अध्यात्म तत्त्वालोक २/३-८,१५ १४७ (क) योगविन्दु गा. १२६-१३० (ख) अध्यात्म तत्त्वालोक २/१८-२१ १४८. (क) इच्छा- रहियाउ तव करहि अप्पा अप्पु मुणेहि। तो लहु पावहि परम-गइ फुडु संसारु ण एहि।। योगसार। (योगीन्दु) गा. १३ (ख) अध्यात्म तत्वालोक २/२३-२८, ३४,३५ (क) अध्यात्म तत्वालोक २/४१-४२ (ख) योगप्रदीप । उपा. मंगल उदयजी। पृ. ४६७ (ग) योगदृष्टि समुच्चय गा. २२-२३ चरमे पुद्गलावर्त, तथा भव्यत्वपाकतः । संशुद्ध मेतन्निय-मान्नान्यदापीति तद्विदः।। १५०. उपादेयधियात्यन्त, संज्ञाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं, संशुद्धं ह्येतदीदृशम्।। योग दृष्टि समुच्चय गा. २४-२५ पावं न तिव्व भावा कुणइ, ण बहुमण्णइ भव घोरं। उचियट्ठिइच सेवइ सव्वत्थ वि अपुणवंधो ति ।। योग शतक (हरिभद्र) गा.१३ १५२. (क) करणं अहापवत्तं अपुवमनियट्टियमेव भव्वाणं इयरेसिं पढमं चिय भन्नइ करणं ति परिणामो।। १२०२ इह भव्यानां त्रीणि करणानि भवन्ति, तद्यया-यथाप्रवृत्त करणम्, अपूर्वकरणम्, अनिवर्तिकरणं चेति। तत्र येनाऽनादिसंसिद्धप्रकारेण प्रवृत्तं यथाप्रवृत्तं क्रियते कर्मक्षपणमनेनेति करणं सर्वत्र जीवपरिणाम एवोच्यते, यथाप्रवृत्तं, च तत्करणं च यथाप्रवृत्तकरणम्, एवमुत्तरत्राणि करणशदेन कर्मधारयः, अनादिकालात् कर्मक्षपण ३४६ जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy