SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ १४०. योग्यत १३६. (क) योग शास्त्र १२/२-४ (ख) मनोनुशासन् (आ. तुलसी) पृ. २४ १३७. णर णारयतिरियसुरा पज्जाया ते विभावमिदि मणिदा। कम्मोपाधिविवज्जिय पज्जाया ते सहावमिदि भणिदा।। • नियमसार (कुन्दकुन्दाचार्य) १/१५ १३८. पंचास्तिकाय गा. १९-२० १३९. असावचरमावत्ते, धर्महरति पश्यतः। ज्ञानसार (उपा. यशोविजयजी) २१/७ योग्यता चेह विज्ञेया बीजसियाद्यपेक्षया। आत्मनः सहजा चित्रा तथा भव्यत्वमित्यतः।। योगबिन्दु (हरिभद्र) २७८ १४१. (क) अहिगारी पुण एत्थं विण्णेओ अपुणबंधगाइ ति। तह तह णियत्तपगइअहिगारो णेगमेओ ति।। योग शतक (हरिभद्र) गा.९ (ख) हरिभद्र योग भारती पृ. २६ १४२. चरमे पुद्गलावतें, यतो यः शुक्लपाक्षिकः। योग बिन्दु गा.७२ १४३. चरमे पुद्गलावतें, क्षयश्वास्योपपद्यते। जीवानां लक्षणं तत्र, यत एतदुदाइतम्।। दुःखितेषु दयात्यन्तमद्वेषो गुणवत्सु च। औचित्यात्सेवनं चैव, सर्वत्रैवाविशेषतः।। योगदृष्टि समुच्चय, गा. ३१-३२ १४४. (क) मिन्नग्रन्थिश्चरित्री च तस्यैवैतदुदाहृतम्।। योग बिन्दु गा.७२ (ख) बीजं रूपं फलं चायमूहते भवगोचरम्। द्वात्रिंशद् - द्वात्रिंशिका । यशोविजयजी।१४/९ (ग) प्रणामादि च संशुद्धं योगबीजमनुत्तमम्।। योगदृष्टिसमुच्चय गा.२३ (प) मार्गपतित मार्गाभिमुखादयः परिगृह्यन्ते। पंच सूत्र (हरिभद्र वृत्ति, चिरन्तनाचार्य) प. २९ १४५. (क) पूर्वसेवाकमश्चैव, प्रवृत्यंगतया सताम् ।। योग बिन्दु गा.३६ • जैन धर्म में ध्यान का स्वरूप ३४५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy