SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ सम्यग्दृशो मोक्ष पदस्य लाभे विलम्ब उत्कृष्टतयाऽयमर्थात्।। अध्यात्म तत्त्वालोक ३/११७-११८ (क) योग प्रदीप पृ.४४५-४४६ (ख) ध्यान - दीपिका गा. १०२ (क) अध्यात्म तत्त्वालोक ३/१२१-१२२ (ख) योग प्रदीप पृ. ४५६ (क) अध्यात्म तत्त्वालोक ३/१२० (ख) योग प्रदीप पृ. ४५९ (क) योग-प्रदीप पृ. ४५९-४६० (ख) ध्यान दीपिका गा. १०३-४ १३१. (क) योगदृष्टि समुच्चय गा. १७०-१७४ (ख) अध्यात्म तत्त्वालोक ३/१२७-१२८ (क) योगदृष्टि समुच्चय गा. १७५-१७६ (ख) अध्यात्म तत्त्वालोक ३/१३० १३३. (क) सूक्ष्मक्रिया प्रतिपाति तृतीयं सर्ववेदिनाम्। समुच्छिन्नक्रियं ध्यानं तुर्यमायः प्रवेदितम्।। ध्यान दीपिका गा. १९८ (ख) या धारणाया विषये च प्रत्ययैकतानताऽन्तःकरणस्य तन्मयम्। ध्यानं, समाधिः पुनरेतदेव हि स्वरूपमात्रप्रतिभासन मतः।। अध्यात्म तत्त्वालोक ३/१२८ १३४. दृष्टिः परा नाम समाधिनिष्ठाऽष्टमी तदा संग विवर्जिता च। सात्मीकृताऽस्यां भवति प्रवृत्ति बोधः पुनश्चन्द्रिकया समानः।। अध्यात्मकोटि परमामिहाऽऽ गतः श्रीधर्मसंन्यास बलेन केवलम्। लब्बोत्तमं योगमयोगमन्ततः प्राप्यापवर्ग लभतेऽस्तकर्मकः।। . अध्यात्म तत्त्वालोक ३/१३१-१३२ १३५. मित्रादृशो लक्षण मस्ति मैत्री तारादृशो मानसिको विकासः । बलादृशः साधनशक्तिमत्वं दीप्रादृशोऽन्तःकरणस्य दीप्तिः।। स्थिरा स्थिरायाः खलु तत्त्वभूमिः कान्तादृशः साम्यसमुज्ज्वलत्वम्। ध्यानप्रभा मासुरता प्रमायाः समाधियोगश्च परः परायाः।। अध्यात्म तत्त्वालोक ३/१३३-१३४ जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy