SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ १०८. १०९. ११०. १११. (ख) अध्यात्मसार (चन्द्रशेखर) ९ / १, ७, ८, १२, १४, १५-१७, २७ (ग) कर्म जीवं च संश्लिष्टं परिज्ञातात्मनिश्चयः । विभिन्न कुरुते साधुः सामायिक शलाकया । । रागादिध्वान्तविध्वंसे साम्यभाजः साधोः प्रभावतः ।। (घ) राय रोस ने परिहरिवि जो समभाउ मुणे । सो सामाइ जाणि फुडु केवलि एम भणे । । ...... (ङ) मनोविशुद्धयै समतां श्रयेत, निमज्जनात् साम्य सरोवरे यत्। रागादिकम्लानिपरिक्षयः स्याद् अमन्द आनन्द उपेयते । । अध्यात्म तत्वालोक ५/४२-४३ (क) समत्वमवलम्ब्याय, ध्यानं योगी समाश्रयेत् । योग शास्त्र ४ / ५२-५४ योगसार (योगीन्द्रदेव) गा. १०० जैन धर्म में ध्यान का स्वरूप (ख) ज्ञानार्णव २५/३-४ (ग) अध्यात्मतत्वालोक ५/१३, १७, २०, ३ / ११५ स्वाध्यायः परमस्तावज्जपः पंचनमस्कृतेः । पठनं वा जिनेन्द्रोक्त - शास्त्रस्येकाग्र चेतसा । । स्वाध्यायाद् ध्यानमध्यास्तां ध्यानात्स्वाध्याय माऽऽमनेत् । ध्यान - स्वाध्याय - सम्पत्या परमात्मा प्रकाशते । । Jain Education International अध्यात्ममत्वालोक ५/१७ (क) जिणु सुमिरहु जिणु चितवहु जिणु झायहु सुमणेण । सोझा तहं परम-पठ लब्म एक्क-खणेण ।। अप्पा अप्पर जो मुणइ जो परभाउ चएइ । सो पावर सिवपुरि-गमणु जिणवरु एम भणे । । तत्वानुशासन नामक ध्यान शास्त्र गा. ८०-८१ (ख) अप्पाणमप्पणा रुधिऊण दो पुण्णपाव जोएसु । दंसणणाणाि ठिदो इच्छाविरओ य अण्णाि ।। जो सव्वसंगमुक्को झायदि अप्पाणमप्पणो अप्पा | वि कम्मं णोकम्मं चेदा चेयेइ (चिंतेदि) एयत्तं । । अप्पाणं झायंतो दंसणणाणमओ अणण्णमओ। लहइ अचिरेण अप्पाणमेव सो कम्मपविमुक्कं । । योग शास्त्र ४ / ११२ योगसार (योगीन्दु देव) गा. १९, ३४ समय सार ५ / १८७-१८९ For Private & Personal Use Only ३४१ www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy