SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ८६. ८७. ९०. ३३८ तपस्विनो मनः शुद्धि विनाभूतस्य सर्वथा । ध्यानं खलु मुधा चक्षुर्विकलस्येव दर्पणः ।। तदवश्यं मनः शुद्धिः कर्तव्या सिद्धिमिच्छता । तपः श्रुत- यमप्रायैः किमन्यैः कायदण्डनैः ? 11 (क) पंच इंदियत्था पण्णत्तं तं जहा- सोइंदियत्थे जाव फासिंदियत्थे । योग शास्त्र ४/४२-४४ (ख) कर्मग्रन्थ १ / ४०-४१ (ग) पच्चीस बोल का थोकडा, पृ. ५८ (गौतम मुनि) ८८. ज्ञानार्णव २० / ५, १०, १३-१५, १८-१९ (क) पतंगभृंगमीनेभ- सारंगा यान्ति दुर्दशाम् । एकैकेन्द्रियदोषाच्चेद्, दुष्टस्तैः किं न पंचभिः ।। ८९. ठाणं (सुत्तागमे) ५/३/५३१ (ख) तत्त्वार्थसूत्र २ /२० (क) स्पर्शरसगन्धवर्णशब्दास्तेषामर्थाः । तत्त्वार्थसूत्र २ / २१ ज्ञान सार (उपा. यशो विजय) ७/७ (ख) मीना मृत्युं प्रयाता रसनवशमिता दन्तिनः स्पर्शरुद्धाः बद्धास्ते वारिबन्धे ज्वलनमुपगताः पत्रिणश्चाक्षिदोषात् । भृंगा गन्धोद्धताशाः प्रलयमुपगता गीतलोलाः कुरंगाः कालव्यालेन दष्टास्तदपि तनुभृतामिन्द्रियार्थेषु रागः।। Jain Education International (क) जो परिहरेदि संगं महिलाणं णेव पस्सदे रूवं । काम - कहादि- णिरीहो णव- विह-बंभं हवे तस्स ।। ज्ञानार्णव २०/३५ स्वामी कार्तिकेयानुप्रेक्षा गा - ४०३ (ख) स्वामिकार्तिकेयानुप्रेक्षा, शुभचन्द्र संस्कृत टीका पृ. ३०५-३०६ (ग) शीलार्णवस्य पारं गत्वा संविग्नसुगमपारस्य । धर्मध्यान मुपगतो वैराग्यं प्राप्नुयाद्येोग्यम् ।। (घ) ध्यान शतक (जिनभद्रगणि क्षमाश्रमण, हरिभद्र टीका) हिन्दी विवेचक श्री विजय भुवनभानुसूरीश्वरजी म., पृ. २१० For Private & Personal Use Only प्रशमरति प्रकरणम् गा. २४६ जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy