SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ रागद्वेषविनिर्मुक्तं मनो मोक्षस्य कारणम्।। __ योग - दीपक (बुद्धि सागर) गा. ३०-३१ (ख) रागद्वेषादि कल्लोलैरलोलं यन्मनो जलम्। स पश्यत्यात्मनस्तत्त्वं तत् तत्त्वं नेतसे जनः।। अविक्षिप्तं मनस्ततत्त्वं विक्षिप्तं प्रान्तिरात्मनः। धारयेत्तदविक्षिप्तं विक्षिप्तं नाश्रयेत्ततः।। अविद्या भ्यास संस्कारैखश..... न क्षेपो तस्य चेतसः। ___ समाधि तंत्र (देवनंद) गा. ३५-३६, ३७-३८ (ग) अध्यात्मतत्त्वालोक ६/५, ९-१० (घ) तत्त्वानुशासन नामक ध्यान शास्त्र, गा. ७८ ८४. चरणयोगघटान्प्रविलोठयन् समरसंसकलं विकिरत्यधः। चपल एव मनः कपिरुच्चकैः रसवणिक् विदधातु मुनिस्तु।। सततकुट्टिसंयम भूतलो, त्थितरजोनिकरैः प्रथयन्नस्तमा अतिदृद्वैश्च मनस्तुरगो गुणैरपि नियंत्रित एष न तिष्ठति।। जिनवचोधनसार मलिम्लुचः कुसुमसायकपावनदीपकः। अहह कोऽपि मनः पवनो बली शुभमतिद्रुमसन्ततिभंगकृत्।। अनिगृहीतमना विदधत्परां न वषुषां वचसा च शुभक्रियाम्। गुणमुपैति विराधनयाऽनया.......दुरन्त भव प्रममंचति।। अनिगृहीतमनाः कुविकल्पतो नरकमृच्छति तन्दुलमत्स्यवत्। इयमभक्षणजा तदजीर्णताऽनुपनतार्थविकल्पकदर्थना।। अध्यात्मसार (यशोविजयजी) पृ. १६८८५. (क) मनोरोधे निरुध्यन्ते कर्माण्यपि समन्ततः। अनिरुद्धमनस्कस्य, प्रसरन्ति हि तान्यपि।। मनः कपिरयं विश्वपरिभ्रमणलम्पटः। नियंत्रणीयो यत्नेन मुक्ति मिच्छुभिरात्मनः।। स्व ४/३८-३९ (ख) उचितमाचरणं शुभमिच्छता प्रथमतो मनसः खलु शोधनम्। गदवतां कृते मलशोधने, कमुपयोगमुपैतु रसायनम्।। मनस एव ततः परिशोधनं नियमतो विदधीत महामतिः। इदमभेषनसंवननं मुनेः परमुमर्थरतस्य शिवश्रियः।। अध्यात्मसार (यशोविजयजी) पृ. १६७ (ग) मनः शुद्धिमबिप्राणा, ये तपस्यन्ति मुक्तये। त्यक्त्वा नावं भुजाभ्यां ते, तितीर्षन्ति महार्णवम्।। जैन धर्म में ध्यान का स्वरूप ३३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy