SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ७५. ७६. ७७. सम्मत्तं देस - वयं महव्वयं तह जओ कसायाणं । ए संवर-णामा जोगाभावो तहा चेव ।। (क) पूर्वोपार्जित - कर्मैकदश संक्षय - लक्षणा । (ख) निर्जीयते यथा कर्म प्राणिना भववर्तिना । (ग) निर्जरा निर्जरणम् एकदेशेन कर्मणां शडनम् । । स्वामिकार्तिकेयानुप्रेक्षा गा. ९५ योगसार प्राभृत ६ / १ सिद्धान्तसारप्रकरणम् १० / १ स्वामिकार्तिकेयानुप्रेक्षा, टीका पृ. ४९ (घ) सव्वेसिं कम्माणं सत्ति विवाओ हवेइ अणुभाओ। तदनंतरं तुसडणं कम्माण णिज्जरा जाण । । - (ङ) यद्वद्विशेषणादुपचितोऽपि यत्नेन जीर्यते दोषः । तद्वत्कर्मोपचितं निर्जरयति संवृतस्तपसा । । स्वामिकार्तिकेयानुप्रेक्षा गा. १०३ जैन धर्म में ध्यान का स्वरूप (क) निर्जरा सा द्विधा ज्ञेया कालेनोपक्रमेण च ।। याच कालकृता सेयं मता साधारणा जिनैः । सर्वेषां प्राणिनां शश्वदन्यकर्मविधायिनी ।। या पुनस्तपसानेकविधिनात्र विधीयते । उपक्रमभवा सेयं सर्वेषां नोपजायते ।। Jain Education International प्रशमरतिप्रकरणम् गा. १५९ एवं उसकी टीका पंचास्तिकाय (कुंदकुंदाचार्य) गा. ४४-४६ (ग) संसार बीज भूतानां कर्मणां जरणादिह । निर्जरा सा स्मृता द्वेधा सकामा काम - वर्जिता ।। सिद्धान्तसार संग्रह १० / १-३ (घ) निर्जरा जायते द्वेधा पाकजापाकजात्वतः। (ङ) सा पुण दुविहा णेया सकाल - पत्ता तवेण कयमाणा । चादुगदीण पढमा वय - जुत्ताणं हवे बिदिया || उवसम - भाव- तवाणं जह जह वड्ढी हवेइ साहूण | तह तह णिज्जर - वड्ढी विसेसदो धम्म - सुक्कादो ।। जो विसहदि दुव्वयणं साहम्मिय - हीलणं च उवसग्गं । जिणिऊण कसाय - रिठं तस्स हवे णिज्जरा विडला ।। योग शास्त्र ४ / ८६ योगसार प्राभृत ६ / १ स्वामिकार्तिकेयानुप्रेक्षा गा. १०४ १०५, १०९ For Private & Personal Use Only ३३५ www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy