SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ परिवारदिसतैव किं सुखं किमु तद्वताम्। तत्सेवा सुखमित्येवमात् स्याद् द्वितयी गतिः।। महापुराण ११/१८७-१८८ (च) ते य विसेसेण सुभासवादओगुत्तरामरसुहाइ। दोण्हं सुक्काण फलं........... ध्यान शतक गा. ९४ ७२. भाव संवर णिज्जरामरसुह फलं...............। षट् खण्डागम, धवला टीका, (भा. ५) पृ.७९ ७३. (क) आस्रव निरोधः संवरः। तत्त्वार्थ सूत्र ९/१ (ख) या पुण्यपापयोरग्रहणे वाक्कायमानसी वृत्तिः। सुसमाहितो हितः संवरो वरददेशितश्चिन्त्यः।। प्रशमरतिप्रकरणम् गा. १५८ एवं उसकी टीका (ग) कल्मषागमनद्वार - निरोधः संवरो मतः। योगसार प्राभृत (अमितगति) ५/१ (घ) सर्वार्थ सिद्धि ९/१ ७४. (क) भाव - द्रव्यविभेदेन द्विविधः कृत संवरैः। रोधस्तत्र कषायानां कथ्यते भाव संवरः। दुरितएत्रवविच्छेदस्तद्रोधे द्रव्य संवरः।। योगसार प्राभृत ५/१-२ (ख) द्रव्य भावप्रभेदेन सोऽपि द्वेधा भवेदिह। संसारैकनिमित्तानां क्रियाणां विनिवर्तनम्।। भावसंवर माख्यान्ति मुनीन्द्राः कृतसंवराः। तन्निरोधे च तत्पूर्वकर्मपुद्गलविच्युतिः।। आत्मनस्तु स विज्ञेयो यतीन्द्रैर्द्रव्यसंवराः। समितस्य च गुप्तस्यानुप्रेक्षानुरतस्य च।। सच्चारित्रवतः पुंसःसंवरो जायते क्षणात्। परीषह जयेनासौ दशधा धर्म कारणः।। सिद्धान्तसार संग्रह (नरेन्द्रसेनाचार्य) ९/२१५-२१८ (ग) गुत्ती समिदी ....... सज्झाणम्मि णिलीणं तं जाणसु उत्तम चरणं।। स्वामि कार्तिकेयानुप्रेक्षा गा. ९६-९९ (घ) सर्वार्थ सिद्धि ९/१ ३३४ जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy