SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ६६. (क) तत्त्वानुशासन (नागसेनाचार्य) ४/३१-३९ (ख) षट् खण्डागम, धवला टीका, पृ. ६९-७० (ग) ज्ञानार्णव ३१/१७ (क) तत्थ उत्तमसंघडणो ओघबलो ओघसूरो, चोद्दसपुव्वहरो वा दस पुव्वहरो वा णवपुव्वहरो वा णाणेण विणा अणंवगयणवठावपयत्थस्स झाणाणुववत्तीदो। षट् खण्डागम, धवला टीका, पृ. ६४ (ख) मुमुक्षुर्जन्मनिविण्णः शान्तिचित्तो वशी स्थिरः। जिताक्षः संवृतो धीरो ध्याता शास्त्रे प्रशस्यते।। ___ ज्ञानार्णव ४/६ (पृ. ६५) (ग) तत्रा ऽऽ सन्नीभवन्मुक्तिः किंचिदासाद्यकारणम्। विरक्तः काम- भोगेभ्यस्त्यक्त- सर्वपरिग्रहः।। अभ्येत्य सम्यगाचार्य दीक्षां जैनेश्वरीं श्रितः। तपः संयम - सम्पन्नः प्रमादरहिता ऽऽ शयः।। सम्यग्निीत - जीवादि - ध्येयवस्तु - व्यवस्थितिः। आर्त - रौद्र - परित्यागाल्लब्ध - चित्त - प्रसत्तिकः।। मुक्त - लोकद्वयाऽ पेक्षः सोढा ऽ शेष-परीषहः। अनुष्ठित - क्रियायोगो ध्यान - योगे - कृतोद्यमः।। महासत्वः परित्यक्त - दुलेश्याऽ शुभभावनः। इतीदृग्लक्षणो ध्याता धर्म्य - ध्यानस्य सम्मतः।। तत्त्वानुशासन नामक ध्यान शास्त्र गा. ४१-४५ (घ) सम्माइट्ठी - ण च णवपयत्थविसयरुइ - पच्चय सद्धाहि विणा झाणं संभवादि, तप्पवुत्तिकारण संवेग - णिव्बेयाणं अण्णत्थ असंभवादो। चत्ता सेस बझंतरंगर्गयो-खेत्त-वत्थु-धण-घण्णदुवयचउप्पयजाण सयणासण सिस्स - कुल-गण-सधेहि जणिदमिच्छत्त कोह-माण-माया लोह - हस्स-रइ-अरइ-सोग-मय-दुगुंछा-त्थी-पुरिस णपुंसय वेदादि अंतरंगगंथ करंवापरिवेढियस्स सुहज्झाणाणुववत्तीदो। षट् खण्डागम, धवला टीका, पृ. ६५ ६८. होति सुहासव संवर विणिज्जराऽमरऽसुहाई विडलाई। झाणवरस्स फलाइं सुहाणुबंधीणि धम्मस्स।। ध्यान शतक गा.९३ ६९. ऐहिकामुष्मिकापाय - परिहारपरायणः। ततः प्रतिनिवर्तेत, समन्तात् पापकर्मणः।। योग शास्त्र १०/११ ३३२ जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy