SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ४०. (घ) अथवा अंगतीत्यग्रमात्मेत्यर्थः। द्रव्यार्यतयैकस्मिन्नात्मन्यने चिन्तानिरोधो ध्यानम्, ततः स्ववृत्तित्वात् बाह्मध्येयप्राधान्यापेक्षा निवर्तिता भवति। तत्त्वार्थ वार्तिक ९/२७ ३९. श्रुतज्ञानेन मनसा यतो ध्यायन्ति योगिनः। ततः स्थिरं मनो ध्यानं श्रुतज्ञानं च तात्त्विकम्।। तत्त्वानुशासन नामक ध्यान शास्त्र (रा. से.) गा. ६८ (क) ज्ञानादर्थान्तराऽप्राप्तादात्मा ज्ञानं न चान्यतः। एक पूर्वापरोभूतं ज्ञानमात्मेति कीर्तितम्।. तत्त्वानुशासन --I (रामसेनाचार्य) गा. ६८ (ख) णाणं अप्पा सव्वं जम्हा सुयकेवली तम्हा। समयसार (कुंदकुंदाचार्य) गा. १० ४१. (क) श्रुतज्ञानमुदासीनं यथार्थमतिनिश्चलम्। स्वर्गाऽपवर्गऽफलदं ध्यानमाऽन्तर्मुहूर्ततः।। शासन नामक ध्यान शास्त्र गा.६६ (ख) अंतो मुहुर्तमेत्तं चित्तावत्याणमेधवत्थुमि। छउमत्थाणं झाण जोगनिरोधो जिणाणं तु।। अंतो मुहुत्तं परओ चिंता झाणतरं व होज्जाहि। सुचिर ऽपि होज्ज बहुवत्थु संकमे झाण संताणो। ध्यान शतक, गा. ३ - ४ (ग) आ मुहूर्तात्। तत्त्वार्थ सूत्र ९/२८ (घ) उत्तमसंहननाभिधानमन्यस्येयकालाध्यवसाय धारणा ऽसामर्थ्यात्। तत्त्वार्थ वार्तिके ९/२७ ४२. ध्यायत्यर्थाननेति ध्यानं करणसाधनम्। आर्ष २१-१३ दत, तत्त्वानुशासन नामक ध्यान शास्त्र, पृ. ६६ ४३-४४ (क) द्रव्यार्थिकनयादेकः केवलो वा तथोदितः। अन्तःकरण वृत्तिस्तु चिन्ता रोधो नियंत्रणा।। तत्त्वानुशासन (नागसेनाचार्य) २/३१ (ख) चिन्ता अन्तःकरणवृत्तिः। तत्त्वार्थ वार्तिक ९/२७ (ग) अभावो वा निरोधः स्यात् स च चिन्तान्तरव्ययः।। एक चिन्तात्मको यद्वा स्वसंविच्चिन्तयोज्झितः। तत्त्वानुशासन नामक ध्यान शास्त्र (रामसेनाचार्य) गा. ६४ ३२८ जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy