SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ मोक्खेण (मुक्खेण) योजणाओ जोगो सव्वो वि धम्मवावारो। परिसुद्धो विजेओ, ठाणाइगओ विसेसेणं।। योगविंशति (हरिभद्रसूरि) गा. १ १० समितिगुप्ति साधारणं धर्मव्यापारत्व योगत्वा उद्धृत, योगदृष्टि समुच्चय (डॉ. भगवानदास मनुभाई मेहता) पृ. २१ ११ युजेः समाधिवचनस्य योगः समाधिर्ध्यानमित्यनर्थान्तरम्। तत्त्वार्थ वार्तिक ६/१/१२ १२ विविक्तात्मा परिज्ञानं योगात्संजायते यतः। स योगो योगिभिर्गीतो योगनिधूत - पातकैः।। योगसार प्राभृत (अमितगति) ९/१० योगो ध्यानं समाधिश्च धीरोधः स्वान्तनिग्रहः। अन्तःसंलीनता चेति तत्पर्यायाः स्मृता बुधैः। आर्ष २१/१२ __ उद्धृत, योगसार प्रामृत, प्रस्तावना पृ. १७ १४ सुविसुद्ध-राय-दोसो बाहिर-संकप्प-वज्जिओ धीरो। एयग्ग-मणो संतो जं चिंतइ तं पि सुइ-झाणं।। स-सरूव-समब्मासो णट्ठ-ममत्तो जिदिदिओ। अप्पाणं चितंतो सुइ-झाण-रओ हवे साहु।। वज्जिअ-सयल-वियप्पो अप्प सरूवे मणं णिरुंधतो। जं चिंतदि साणंदं तं धम्मं उत्तमं झाणं।। स्वामिकार्तिकेयानुप्रेक्षा, गा. ४८०-४८२ १५ (क) मानसज्ञानमेव मनसि भवं मानसोत्पन्न ज्ञानं ध्यानमेवा स्वामिकार्तिकेयानुप्रेक्षा, शुभचंद्र टीका पृ. ३५६ ...........वत्थुम्मि माणसं णाणं। झाणं भण्णदि समए असुहं च सुहं च तं दुविहं।। स्वामिकार्तिकेयानुप्रेक्षा गा. ४७० (ख) तदेतच्चतुर्विधं ध्यानं वैविध्यमश्नुते....। प्रशस्ताप्रशस्त भेदात्। अप्रशस्तपुण्यानवकारणत्वात्। कर्मनिर्दहनसामर्थ्यात् प्रशस्तम्।। सवार्थ सिद्धि ९/२८ १६ (क) संस्कृत शब्दार्थ कौस्तुभ पृ. ५७५ (ख) नालन्दा विशाल शब्द सागर पृ. ६५५ १७ "समाधियोगेभ्यः' समाधिः - धर्मध्यानं तदर्थ तत्प्रधानावा योगा मनोवाक्कायव्यापारास्तेभ्यः प्रच्युताः शीतल विहारिण इति।। ३२४ जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy