SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ ६.७ ૪ ५ ८ (क) युनृपी योग (गण७) हेमचंद्र धातु पाठ (ख) युचि च समाधि (गण ४) हेमचंद्र धातु पाठ (क) योगश्चित्तवृत्तिनिरोधः । (ख) समत्वं योग उच्यते। योगः कर्मसु कौशलम् । (ग) संयोगो योगयत्युक्ता जीवात्मा परमात्मा । उद्भुत, जिनवाणी (क) काय वाड्मनः कर्म योगः । (ख) कर्म क्रिया इत्यनर्थान्तरम् । (ग) स आस्रवः । (घ) योगशब्दोऽनेकार्थः । "योग निमित्तं ग्रहणं" इत्यात्मप्रदेश परिस्पंदं त्रिविधवर्गना सहायमाचष्टे । क्वचित्संबंध मात्र वचनः "अस्यानेन योग" इति । क्वचिद्ध्यानवचनः यथा “योगस्थित' इति । इहायं परिगृहीतः ततो ध्यान परिकरं करोतीति यावत् । रागद्वेष मिथ्यात्वासंश्लिष्टं अर्थयार्थात्म्यस्पर्शि प्रतिनिवृत्त विषयांतरसंचारं ज्ञान ध्यानमित्युच्यते । भगवती आराधना (शिवार्य) भा. १ अपराजित टीका पृ. ४४ पावपओगा मणवचिकाया कम्मासवं पकुव्वति । तो दुब्मत्तं वणम्मि जह आसवं कुणा ।। पातंजल योग सूत्र १/२ गीता २/४८ गीता २/५० ध्यानपरिशिष्टांक, नवम्बर १९७२ तत्त्वार्थसूत्र (उमास्वाति) ६ / १ जैन धर्म में ध्यान का स्वरूप सर्वार्थसिद्धि (पूज्यपाद) ६ / १ तत्त्वार्थ सूत्र ६ / २ रायादीपरिहारे अप्पाणं जो दु जुंजदे साहू । सो जोगभत्तित्तो इदरस य कह हवे जोगो । । सव्वविअप्पाभावे अप्पाणं जो दु जुंजदे साहू । सो जोगभत्तिजुत्तो इदरस य किह हवे जोगो । । विवरीयाभिणिवेसं परिचत्ता जोण्हकहियतच्चेसु । जो जुंजदि अप्पाणं णियभावो सो हवे जोगो । । Jain Education International (ङ) यथा सरस्सलिला वाहिद्वारं तदास्रवकारणत्वाद् आस्रव इत्याख्यायते तथा योगप्रणालिकया आत्मनः कर्म आस्रवतीति योग........। भगवती आराधना, भा. २ गा. १८२७ सवार्थ सिद्धि (तत्त्वार्थ सूत्र टीका ) ६ / २ नियमसार (कुंदकुंदाचार्य) गा. १३७ - १३९ (पद्ममप्रभमलधारी टीका) (हिन्दी अनु. मगनलाल जैन) १९६० For Private & Personal Use Only ३२३ www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy