SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ध्यान हीना न पश्यन्ति, जात्यन्धा इव भास्करम्।। सम्प्राप्य शीघ्रं परमात्मतत्त्वं, व्रजन्ति मोक्ष क्षणमेकमेव।। उद्धृत, तीर्थकर विचार मासिक पृ. ३३,३४,३६ ३१९ - ध्यानादेव गुणग्राममस्याशेष स्फुटीभवेत्। ज्ञानार्णव २१/८ ३२० - (क) तरति पापादिकं यस्मात्। संस्कृत-शब्दार्थ कौस्तुभ पृ. ५०० (ख) नालन्दा विशाल शब्द सागर, पृ. ४२५ (ग) यथानाधैर्ममाख्यातो द्वादशांगस्य सारकः।। ध्यानयोगस्तया तीर्थ्यः, स एव प्रतिपातितः।। तत्कि सर्वेऽपि ते तीर्थ्या, भवेयुमोक्षसाधिकाः। ध्यानयोगेन बलेनैव, सारो योष वर्तते।। उपमिति भवप्रपंचकथा (उत्तरार्द्ध) ८/७५७-७५८ जैन साधना पद्धति में ध्यान योग २५७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy