SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ जह चिरसंचियनिधणमनलो पवन सहिओ दुयं दहइ। तह कम्मेधणमियं खणेण झाणाणलो डहइ।।। जह वा घणसंघाया खणेण पवणाहया विलिज्जंति। झाणपवणावहूया तह कम्मघणा विलिजंति।। ध्यान शतक गा. १००-१०२ ३१६ योगः सर्व विपद्वल्ली- विताने परशुः शितः। अमूलमन्त्रतन्त्रं च, कार्मणं निर्वृतिप्रियः।। योगशास्त्र १/५ ३१७ - (क) कर्मक्लेशविनिर्मुक्ता ध्यानयोगेऽपि मानवाः। धर्मध्यानेन तिर्यश्चः स्वर्ग गच्छन्ति नान्यथा। · श्रावकाचार संग्रह भा. ३ पृ. ३९३ (ख) न निश्चितं किंचन कर्मकाण्डं, न निश्चितः कंचन सम्प्रदायः। मोक्षस्य लाभाय वदन्ति सन्तस्तत्प्राप्तिमूलं तु समत्व एव। अध्यात्म तत्त्वालोक (न्याय विजयजी) ८/२१ (ग) सर्वोपाधिविशुद्धेन ततो जीवेन साध्यते। ध्यान योगः परः श्रेष्ठो, यः स्यान्मोक्षस्य साधकः।। उपमिति भवप्रपंचभव कथा ८/८१२ ध्यान शुद्धिं मनः शुद्धिः करोत्येव न केवलम्। विच्छिनत्यपि निःशंकं कर्मजालानि देहिनाम्।। ज्ञानार्णव २२/१५ ३१८- (क) अहो अनन्तवीर्योऽयमात्मा विश्वप्रकाशकः। त्रैलोक्यं चालयत्येव ध्यानशक्तिप्रभावतः।। अस्य वीर्यमहं मन्ये योगिनामप्यगोचरम्। यत्समाधिप्रयोगेन स्फुरत्यव्याहतं क्षणे।। जयमात्मा स्वयं साक्षात्परमात्मेति निश्चयः। विशुद्ध ध्याननिधृत -कर्मेन्धनमुत्करः।। ज्ञानार्णव २१/५-७ (ख) परमानन्दसंयुक्तं निर्विकारं निरामयम्। ध्यान हीना न पश्यन्ति, निजदेहे व्यवस्थितम्।। आनंद ब्रह्मणो रूपं, निजदेहे व्यवस्थितम्। २५६ जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy