SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ३१३ - (क) चतुवर्गेऽग्रणीर्मोक्षो, योगस्तस्य च कारणम्। ज्ञान-श्रद्धान-चारित्ररूपं रत्नत्रयं च सः।। यथावस्थितत्त्वानां..............सर्व सावद्ययोगानां त्यागश्चारित्रमिष्यते।। योगशास्त्र १/१५-१८ (ख) सम्यग्ज्ञानादिकं प्राहुर्जिना मुक्तेर्निबन्धनम्। तेनैव साध्यते सिद्धिर्यस्मात्तदथिभिः स्फुटम्।। भवक्लेशविनाशाय पिब ज्ञानसुधारसम्। कुरु जन्माब्धिमत्येतुं ध्यानपोतावलम्बनम्।। मोक्षः कर्मक्षयादेव स सम्यग्ज्ञानतः स्मृतः। ध्यानसाध्य मतं तद्धि तस्मात्तद्धितमात्मनः।। अपास्य कल्पनाजालं मुनिभिर्मोक्तुमिच्छुभिः। प्रशमैकपरैर्नित्यं ध्यानमेवावलम्बितम्।। ज्ञानार्णव ३/११-१४ मूलोत्तरगुणाः सर्वे, सर्वा चेव बहिष्क्रियाः। मुनीनां श्रावकानां च, ध्यानयोगार्थमीरिताः।। तयाहि -मनः प्रसादः साध्योऽत्र मुक्त्यर्थं ज्ञानसिद्धये। अहिंसाविशुद्धेन, सोऽनुष्ठानेन साध्यते। अतः सर्वमनुष्ठानं चेतः शुद्ध्यर्थमिष्यते। विशुद्धं च यदेकाग्रं, चित्तं तद् ध्यानमुत्तमम्।। तस्मात् सर्वस्य सारोऽस्य, द्वादशांगस्य सुन्दरः। . ध्यानयोगः परं शुद्धः, स हि साध्यो मुमुक्षुणा।। शेषानुष्ठानमप्येवं, यत्तदंगतया स्थितम्। मूलोत्तरगुणाढ्यं तत्, सर्व सारमुदाहृतम्।। उपमिति भवप्रपंच कथा (सिद्धर्षिगणि, उत्तरार्द्ध) ८/७२४-७३० ३१४- अंबर-लोह-महीणं कमसो जह मल-कलंक-पंकाणं। तह ताप सोसमेया कम्मस्स बि झाइणो नियमा। ध्यान शतक गा. ९७-९९ ३१५- जह रोगासयसमणं विसोसण विरेयणो सह विहीहिं। तह कम्मामयसमणं झाणाणसणाइ जोगेहि।। जैन साधना पद्धति में ध्यान योग २५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy