SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ (ठ) भावतस्तु दिव्याधुपसर्गसहनमिति। स्थानांग वृत्ति पत्र ६१ उद्धृत, ठाणं (मुनि नथमल) पृ. १३५, २३९ (ड) वातिय पित्तिय सिंभिय रोगायंके हि तत्थ पुट्ठोवि। न कुणइ परिकम्मंसो किंचिवि वोसट्ठदेहो उ। बंधेज्ज व रुंभेज्ज व, कोइ व हणेज्ज अहव मारेज्ज। वारेइ न सो भयवं, चियत्तदेहो अपडिबुद्धो। व्यवहार भाष्य १०/९/१०/३. उद्धत ठाण पृ. २७९ भद्रोत्तरप्रतिमा द्विधा-क्षुल्लिका महती च। तत्र आद्या द्वादशादिनां विंशान्तेन पंचसंप्तत्यधिकदिनशतप्रमाणेन तपसा भवति।.....पारणक दिनानि पंचविंशतिरिति। पंचाई य नवंते, ठविउं मझं तु आदिमणुपंति। उचियकमेण य, सेसे जाणह भद्दोत्तरं खुड्डू।। महती तु द्वादशादिना चतुर्विंशतितमान्तेन द्विनवत्यधिकदिनशतत्रयमानेन तपसा भवति।.........पारणकदिनान्येकोनपंचाशदिति। पंचादिगार संते, ठविउं मज्झं तु आइमणुपंति। उचिय कमेण य, सेसे महई भद्रोत्तरं जाण। स्थानांग वृत्ति, पत्र २७९, उद्धृत, ठाणं (मुनि नथमल) पृ. १३७ (ण) एकाकिनी विहारो-प्रामादिचर्या स एव प्रतिमाभिग्रहः एकाकि विहार प्रतिमा जिनकल्पप्रतिमा मासिक्यादिका वा भिक्षुप्रतिमा। स्थानांग वृत्ति, पत्र ३९५, उद्धृत, 'ठाण' पृ. ८२३ अट्ठहिं ठाणेहिं संपण्णे अणगारे अरहति एगल्लविहार पडिमं उवसंपिज्जित्ता णं विहरित्तए, तं जहा सड्ढी पुरिसजाते सच्चेपुरिसजाते मेहावी पुरिसजाते, बहुस्सुते पुरिसजाते, सत्तिमं, अप्पाधिगरणे, धितिमं, वीरियसंपण्णे। स्थानांग सूत्र (आत्मा. म.)८/१ २५४ जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy