SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ विउस्सग्गे, संसार विउस्सग्गे, कम्पविउस्सग्गे। कसायविउस्सग्गे चउव्विहे पण्णत्ते तंजहा-कोह कसाय जाव लोहकसायविउस्सग्गे। संसार विउस्सग्गे चउविहे पण्णत्ते, तं. जहा - णेरइयसंसार विउस्सग्गे जाव देवसंसार-विउस्सग्गे। कम्म विउस्सग्गे अट्ठविहे पण्णत्ते, तं जहा - णाणावरणिज्जं कम्म विउस्सग्गे जाव अंतरायकम्म विउस्सग्गे। ओववाइयसुत्तं (सुत्तागमे) पृ. १२ सावत्थी वासं चित्त तवो साणुलठ्ठि बहि। पडिमा भद्द महाभद्द सव्वओभद्द पढमिआ चउरो।। __ आवश्यक नियुक्ति गा. ४९५ तत्र प्रथमायां भद्राख्यायां चत्वार श्चत्तुष्कका यामानां स्युः चतुर्दिक्षु प्रत्येक चतुर्यामकायोत्सर्ग करणात्। महाभद्रायां पूर्वदिश्येकमहोरात्रं, एवं शेषदिशिस्वपि, एषा दशमेन पूर्यते। आवश्यक नियुक्ति चूर्णि पृ. २८६ सर्वतो भद्रायां दशस्वपि दिक्ष्वेकैकमहोरात्रं, तत्रोर्द्धदिशमधिकृत्य यदा कायोत्सर्ग कुरुते तदोर्द्धलोक व्यस्थितान्येव कानिचिद्रव्याणि ध्यायति अधोदिशि त्वधोव्यवस्थितानि, एवमेषां द्वाविंशतिभक्तेन समाप्यते। आवश्यक नियुक्ति चूर्णि पृ. २८४, गा ४२६ सर्वतो भद्रा तु प्रकारान्तरेणाप्युच्यते, द्विधेयं-क्षुद्रिका महती च, तत्राद्या चतुर्थादिना द्वादशावसानेन पंचसप्ततिदिन प्रमाणेन तपसा भवति। एगाई पंचंते ठविउं, मज्झ तु आइमणुपंति। उचियकमेण य, सेसे, जाण लहुं सव्वओभई।। महती तु चतुर्थादिना षोडषावसानेन षण्णवत्यधिकदिनशतमानेन भवति। एगाई सत्तंते, ठविउं मज्झंच आदि मणुपंति। उचियकमेण य, सेसे जाण महं सव्वओ भद।। स्थानांग वृत्ति, पत्र, २७८-२७९ उद्धृत, ठाणं (मुनि नथमल) पृ. १३३-१३४ (ट) जैन साधना पद्धति में ध्यान योग २५३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy