SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ सरद) मणिदाहकाल समयंसि वा चरिमणिदाहकालसमयंसि वा बहिया गामस्स वा जाव रायहाणीए (संणिवेसंसि) वा वणंसि वा, वणदुग्गंसि वा पव्वयंसि वा पव्वयदुग्गंसि वा, भोच्चा आरुभइ चौद्दसमेणं पारेइ अभोच्चा आरुभइ सोलसमेणं पारेइ, एवं खलु एसा खुड्डिया मोयपडिमा अहासुत्तं जाव अणुपालिता भवइ। महल्लियणं मोयपडिमं पडिवण्णस्स अणगारस्स कप्पइ से पढम णिदाहकालसमयंसि वा चरिमणिदाह काल समयंसि वा बहिया गामस्स वा जाव रायहाणीए वा वर्णसि वा । वणदुग्गंसि वा पव्वयंसि वा पब्बयदुग्गंसि वा, भोच्चा आरुभइ सोलसमेणं पारेइ, अभोच्चा आरुभइ, अट्ठारसमेणं पारेइ एवं खलु एसा महल्लिया मोयपडिमा अहासुत्तं जाव अणुपालिता भवइ। ववहारो (सुत्तागमे) ९/२६५-२६६ अर्घ मागधी कोष (भा. ४) (रत्नचंदजी म.) पृ. २०६ संखा दत्तियस्स णं (भिक्खुस्स पडिग्गह धारिस्स गाहावइकुलं पिंडवायपडियाए अणुप्पविट्ठस्स) जावइय केइ अंतो पडिग्गहंसि उ (वित्ता) वइत्तु दलएज्जा तावइयाओ (ताओ) दत्तीओ वत्तव्वं सिया। ववहारो (सुत्तागमे) ९/२६७ (च) बृहत्कल्पसूत्र भाष्य गा. ५९५३-५९५६ एवं वृत्ति सहित (छ) विवेकः - त्यागः स चान्तराणां कषायादीनां बाह्यानां । गणशरीरभक्तपानादीनामनुचितानां तत्प्रतिपत्तिविवेकप्रतिमा। _ स्थानांग वृत्ति, पत्र ६१, उद्धृत ठाणं मुनि नथमल पृ. १३२ (ज) से किं तं विउस्सग्गे पण्णत्ते? दुविहे पण्णत्ते तं जहा (१) दव्वविउस्सगे (२) भावविउस्सग्गे या से किंतं दव्वविउस्सग्गे? चउव्विहे पण्णत्ते (१) सरीर विउस्सग्गे (२) गणविउस्सग्गे (३) उवहिविउस्सग्गे (४) भत्तपाण विउस्सग्गे से तं दव्वविउस्सग्गे। से किं तं भाव विउस्सग्गे ? तिविहे पण्णत्ते, तं जहा-कसाय जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व २५२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy