SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २७६ - मुनि हजारीमल स्मृति ग्रन्थ पृ. ४५५ २७७- (क) सन्ति मे य दुवे ठाणा अक्खाया मरणन्तिया। अकाम-मरणं चेव, सकाम-मरणं तहा। उत्तराध्ययनसूत्र ५/२ (ख) बाल मरणे दुवालसविहे पण्णत्ते, तं जहा - बलयमरणे जाव गिद्धपढे। भगवतीसूत्र २/१ 'स्कन्दक वर्णन' पंचविहे मरणे पण्णत्ते तं जहा - आवीचियमरणे, ओहि मरणे आईतियमरणे, बालमरणे, पंडियमरणे।...णवरं णियमं सपडिक्कम्मे। भगवतीसूत्र १३/७ (भा. ५ सैलाना) (ग) आ वीइ, ओही, अंतिया बलायमरणं वसट्ठमरणं च। अंतोसल्लं, तप्भव। बालं तह पडियं मीसं।। छउमत्थमरणं, केवलि। वेहायस गिद्धपिट्ठमरणं च। मरणं भत्तपरिण्णा, इंगिणि, पाओवगमनं च।। प्रवचनसारोद्धार, द्वार १५७ वचनसारोद्धार द्वार १५७ की वृत्ति पृ. ४४०-४४४ (घ) पंडिदपंडिदमरणं पडिदयं बाल पंडिदं चेव। बालमरणं चउत्थं पंचमयं बालबालं च।। भगवती आराधना भा. १ गा. २६ भगवती आराधना भा. १ टीका पृ. ४९-५९ (ङ) भत्तपच्चक्खाणे दुविहे पण्णत्ते तं जहा - निराहारिमेय अनिहारिमे या पाओवगमणे दुविहे पण्णत्ते, तं जहाणीहारिमे य अणीहारिमे चेव। भगवइसुत्त २/१, ठानांगसूत्र २/४/६९ (च) पुणो एक्केक्कं 'दुविहं' सपरिक्कम अपरिक्कमंच। सपरिक्कमो जो भिक्खू वियारं अण्णगामं वा गंतुं समत्थो, इतरो अपरिक्कमो। पुणो एक्केक्कं दुविहं - णिव्वाघाइमं वाघाइमंच। णिरुअस्स अक्खयदेहस्स णिव्वाधाइम, इतरस्स वाघाइमा वाघाओ दुविहो - चिरघाइ आसुघाइ या सभाष्य चूर्णि निशीथसूत्रे भाष्य चूर्णि (भा. ३) गा. ३८११ चूर्णि पू. २९३ जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व २४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy