SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २७२ (क) सम्यक्काय कषायलेखना सल्लेखना । (ख) सत् सम्यग्लेखना कायस्य कषायाणां च कृशीकरणं तनूकरणं तुच्छ करणं सल्लेखना | स्वामिकार्तिकेयानुप्रेक्षा, टीका लिखेर्ण्यन्तस्य लेखना तनुकरणमिति यावत्।। (ग) (घ) २७३ - (क) (ख) (TT) € कसा पणू किच्चा, अप्पाहारे तितिक्खए । (घ) २७५ - (क) (ख) २७४ - (क) अज्झवसाणविसुद्धी कसायकलुसीकदस्स णत्थित्ति । अज्झवसाणविसुद्धी कसायसल्लेहना भणिदा । । (ख) स्मृति समाधिबहुलो.............। Jain Education International सर्वार्थ सिद्धि ७/२२ आचारांगसूत्र (आत्मा म.) १/८/८/३ कायस्य बाह्यस्याभ्यन्तराणां च कषायाणां तत्कारणहापनयाक्रमेण सम्यग्लेखना सल्लेखना । तत्त्वार्थ वार्तिक ७/२२ कायस्य सल्लेखना बाह्यसल्लेखना, कषायाणां सल्लेखना आभ्यन्तरा सल्लेखना क्रमेण कायकारणा नपानत्यजनं कषायाणां च त्यजनम् (ग) कुर्यात्सल्लेखनामन्ते समाधिमरणेच्छया। तस्माद्यावद्विभवं समाधिमरणं प्रयतिव्यम् । तत्त्वार्थ वार्तिक ७ / २२ स्वामिकार्तिकेयानुप्रेक्षा टीका पृ. २७० भगवती आराधना (शिवार्य) भा. १ गा. २०८, २१८-२१९ जैन साधना पद्धति में ध्यान योग पृ. २७० भगवती आराधना भा. १गा. २६१ सभाष्यतत्त्वार्थाधिगम (उमास्वाति) ७ / १७ भाष्य पृ. ३३८ श्रावकाचार संग्रह भा. ३ पृ. ५३१ मारणान्तिकी सल्लेखना जोषिता । स्वपरिणामोपात्तस्यायुष इन्द्रियानां बलानां च कारणवशात्संक्षयोमरणम्। 'अन्त' ग्रहणं तद् भवमरणप्रतिप्रत्यर्थम्। मरणमन्तो मरणान्तः । स प्रयोजन स्येति मारणान्तिकी । श्रावकाचार संग्रह भा. १ ( रत्नकरण्डक श्रा. गा. १२३ ) तत्त्वार्थ वार्तिक ७ /२२ For Private & Personal Use Only सर्वार्थ सिद्धि ७ / २२ २४३ www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy