________________
२३१
२३२ (क)
२३३
आधा कर्माऽपि श्रृतोपदेशेन शुद्धमिति कृत्वा भुंजानः कर्मणा नोपलिप्यते। तदाधाकर्मोपभोगेनावश्यकर्मवन्धो भवति, इत्येवं नो वदेत्।
_ निशीथसूत्रे (भा. ३) भूमिका पृ. २५ अशने पानके च याचिते, तस्य भक्तपानात्मकः कवचभूत आहारो दातव्यः। हंदि परीसहचमु, जोहेयव्वा मणेण काएण तो मरण देसकाले कबयभूओ उ आहारो।
व्यवहार भाष्य १०/५३३-५३४ परीषह सेना मनसा कायेण योधेन जेतव्या। तस्याः पराजयनिमित्तं मरणदेशकाले योधस्य कवचभूत आहारो दीयते।
व्यवहार भाष्य १०/५३४ की वृत्ति यस्तु तं भक्तपरिज्ञा व्याघातवन्त खिसति (भक्त प्रत्याख्यानं प्रति भग्न एष इति) तस्य प्रायश्चित्तं चत्वारो मासा अनुदाता गुरुकाः।
व्यवहार भाष्य १०/५५१ (मलयगिरि वृत्ति) बिइयपदमणप्पज्झे, बंधे अविकोविते व अप्पज्झे। विसमऽगड अगणि आऊ, सणप्फगादीसुजाणमवि। बितियपयमणप्पज्झे मुंचे अविकोविते वि अप्पज्झे। जाणते वा वि पुणो, बलिपासग अगणिमादीसु।
बलिपासगो त्ति बंधणो। तेण अईव गाढं बद्धो मूढो वा तडप्फडेइ मरइ वा जया, तया मुंचइ। अगणि त्ति पलीवणगे बद्धं मुंचेइ, मा डज्झिहिति।
निशीथ भाष्य सूत्रे १२/३९८३-३९८४ एवं चूर्णि अन्ना वि हु पडिसेवा, साउन कम्मोदएण जा जयतो। सा कम्मक्खयकरणी, दप्पाऽजय कम्मजनणी उ।।
___ व्यवहार भाष्य (मलयगिरि वृत्ति) १/४२ समदा समाचारो सम्माचारो समो व आचारो। सव्वेसि सम्माणं समाचारो हुआचारो।।
मूलाचार ( ) गा. १२३ सामाचारी तिविहा ओहे दसहा पयविभागे।
___ आवश्यकनियुक्ति (भद्रबाहु) गा. ६६५
२३४
२३५
२३६
जैन साधना पद्धति में ध्यान योग
२३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org