SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २२४ (क) किंवा रोगिणिस्तीक्ष्णां क्रियामसहमानस्य मृद्धी क्रिया न क्रियते। क्रियत एवेत्यर्थः।। बृहत्कल्प भाष्य पीठिका गा. ३२० का भाष्यनियुक्ति सव्वत्थ संयम संजमाउ अप्पाणमेव रक्खिज्जा। मुच्चइ अइवायाओ, पुणो विसोहि ण याविरइ।। ओघनियुक्ति (सूर्योदय सागर) गा. ८१ (ग) नया विरइ किं कारणं ? तस्याशय शुद्धतया, विशुद्ध परिमानस्य च मोक्षहेतुत्वात्। ___ ओघनियुक्ति (टीका. द्रोणाचार्य गा. ४६) (घ) कज्जं णाणादीयं, उस्सग्गवायओ भवे सच्चं। तंतह समायरंतो, तं सफलं होइ सव्वं पि।। व्य गा.५२४९ २२५ (क) सेत्तथ पयलमाणे वा २ रुक्खाणि वा गुच्छाणि वा गुम्माणि वा लयाओ वा वल्लीओ वा तणाणि वा गहणाणि वा अवलंबिय २ उत्तरिज्जा.........। आचारांगसूत्र (शीलांकाचार्य टीका - जम्बू विजय) २/३/२/१२५ (ख) इतरस्तु सति कारणे यदि गच्छेत्। सूयगडांगसूत्र (शीलांकाचार्य) २/१/१/३/३० (ग) उच्चार प्रस्रवणादिपीडितानां कम्बलावृत्तदेहानां गच्छतामपि न तथाविधा विराधना। योगशास्र स्वोपज्ञवृत्ति ३/८७२ बाल-वृद्ध-ग्लाननिमित्तं वर्षत्यपि जल घरे भिक्षायै निःसरतां। कम्बलावृत्तदेहानां न तथाविधापकाय विराधना। योगशास्र स्वोपज्ञवृत्ति ३/८७ (ङ) तओ संजयामेव उदगंसि पविज्जा। आचारांगसूत्र सूत्रकृतांग च (मुनि जम्बूविजय) २/१/३/१/१२२ (च) एवं अद्धाणादिसु पलंबगहणं कयावि होज्जाहि।। निशीथ भाष्य गा. ४८७९ (भा. ३) जैन साधना पद्धति में ध्यान योग २३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy