SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ (च) (ङ) यथा जैनानां संयमपरिपालनार्थ नवकोटिविशुद्धाहार ग्रहणमुत्सर्गः। तथाविध द्रव्य क्षेत्र काल मावापत्सु च निपतितस्य गत्यन्तराभावे पंचकादियतनया अनेषणीयादिग्रहणमपवादः। सोऽपि च संयमपरिपालनार्थमेव। स्याद्वाद मंजरी, कारिका।। टीका पृ. १३८ (मल्लिसेनाचार्य) उवसग्गेण णिसिद्धाणि, जाणि दव्वाणि संथरे मुणिणो। कारणजाए जाते, सव्वाणि वि ताणि कप्पंति। जाणि उस्सग्गो पडिसिद्धाणि उप्पण्णे कारणे सव्वाणि वि ताणि कप्पति ण दोसो। सभाष्य निशीथसूत्रे (भा. ४) गा. ५२४५ एवं उसी की चूर्णि (छ) उत्पद्यते ही साऽवस्था, देशकालमयान् प्रति। यस्यामकार्य कार्य स्यात् कर्म कार्य च वर्जयेत्। अष्टम प्रकरण - २७-५ टीका, उद्धृत सभाष्यनिशीथसूत्रे पृ.७ (ज) यमेवार्थमाश्रित्य शास्त्रेषूत्सर्गः प्रवर्तते, तमेवार्थ माश्रित्यापवादोऽपि प्रवर्तते, तयोनिम्नोन्नतादिव्यवहारवत् परस्परसापेक्षत्वेनैकार्थसाधनविषयत्वात्। • स्याद्वादमंजरी कारिका।. टीका पृ. १३८ २२३ (क) सुंकादीपरिसुद्धे सइ लाभे कुणइ वाणिओ चिठें। एमेव य गीयत्यो, आयं दटुं समायरइ।। एकमेव गीतार्थोऽपि ज्ञानादिकम् 'आय लाभ दृष्ट्वा प्रलम्बाद्य कल्प्यप्रतिसेवा समाचरति नान्यथा। बृहत्कल्प भाष्य गा. ९५२ एवं उसकी वृत्ति (ख) आयं कारणं गाढं, वत्थु जुत्तं ससत्तिजयणं च। सव्वं च सपडिवक्खं, फलं च विधिवं वियाणाइ।। बृहत्कल्पनियुक्ति भाष्य (भा. २) गा. ९५१ जयणा उ धम्म जणणी, जयणा धम्मस्स पालिणी चेव। तव्वुड्ढिकरी जयणा, एगंतसुहावहा जयणा।। जयणाए वट्टमाणो, जीवो सम्मत्त-णाण-चरणाण। सद्धा-बोहाऽऽ सेवण भावेणाऽऽ राहओ मणिओ।। उपदेश पद, गा. ७६९-७७०, उद्धृत निशीथ सूत्रे पृ. १२ २३२ जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy