SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ (ज) (च) वदसामिदिसील संजम परिणामो करणणिग्गहो भावो। सो हवदि पायच्छित्तं अणवरयं चेव कायव्वो।। नियमसार (कुंदकुंदाचार्य) ८/११३ मनोनियमनार्यत्वात्। सर्वार्थ सिद्धि ९/२२ की वृत्ति धर्मामृत (अनगार) ७/३४-३५ (झ) प्रायोलोको जिनैरुक्तश्चित्तं तस्स मनो मतम्। तच्चित्तग्राहकं कर्म प्रायश्चित्तं निगद्यते। धर्मरत्नाकर (जयसेन) १२/१७ प्राय उत्युच्यते लोकस्तस्य चित्तं मनो भवेत्। एतच्छुद्धिकरं कर्म प्रायश्चित्तं प्रचक्षते।। उपासकाध्ययन (पं. आशाधर) गा. ३५० (ट) अपराधो वा प्रायःचित्तं शुद्धिः प्रायस्य चित्तंप्रायश्चित्तं, अपराधं विशुद्धिरित्यर्थः। राजवार्तिक (भटाकलंकदेव) ९/२२ (ठ) पंचविहे ववहारे पण्णत्ते तं जहा - १ आगमे २ सुए ३ आणा ४ धारणा ५ जीए। . व्यवहारसूत्र (कनैयालालजी म.) १०/५ (ड) दव्वं खेत्तं कालं भावं करण परिणाम मुच्छाइ। संघदणं परिमाणं आगमपुरिसं च विण्णायम्।। भगवती आराधना भा.-१, गा. ४५२ (ढ) तदेतन्नवविधं प्रायश्चित्तं देशकाल शक्ति संयमाद्यविरोधेनापराधानुरूपं दोष प्रशमनं चिकित्सितवद्विधेयम्। तत्त्वार्थ वार्तिक ९/२२ २१६. (क) दसविहे पायच्छित्ते पण्णत्ते तं जहा-आलोयणारिहे पडिक्करणारिहे तदुभयारिहे विवेगारिहे विउसग्गारिहे तवारिहे छेयारिहे मुलारिहे अणवट्टप्पारिहे पारंचियारिहे। स्थानांगसूत्र (आत्म म.) १०/३१ (ख) भगवतीसूत्र २५/७ (ग) दस आलोयणा दोसा पण्णत्ता, तं जहा आकंपइत्ता अणुमाणइत्ता जंदिठे बायरं च सुहुमंच छण्णं सद्दाउभगं बहुजण अव्वत्त तत्सेवी।। स्थानांगसूत्र १०/३१ २२८ जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy