SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २०५. (क) उग्गतवे दित्ततवे तत्ततवे घोर तवे महा तवे...। उवासगदसाओ, १३ सुत्तागमे (ख) चउव्विहे तवे पण्णत्तं तं जहा-उग्गतवे घोरतवे...। ठाणे, सुत्तागमे, ४/३/३८४ (ग) उग्गतवे घोरतवे तत्ततवे महातवे। भगवइ सूत्र ३/१ २०६. (क) वाससहस्सा आवश्यक नियुक्ति गा. २३८ अथछदमस्थतपःकर्मद्रारमाह ऋषभस्य च्छद्मस्य कालो वर्ष सहस्त्रम्। ___ आवश्यक नियुक्ति (भा. १) पृ. २०५ पवन्न पुर्दिटले सयसहस्स। आवश्यक नियुक्ति गा. ४५० जो य तवो अणुचिण्णो वीरवरेणं महानुभावेणं। छउमत्थकालिकाए अहकम्मं कित्तइस्सामि।।। ........वीरवरस्स भगवओ एसो छउमत्थपरियाओ।। आवश्यक नियुक्ति (भद्रबाहु) गा. ५२७-५३७ २०७. (क) भगवती सूत्र २/१ (ख) अन्तकृतदशांगसूत्र अध्याय ८ (ग) ओववाइयसुत्त (सुत्तागमे) पृ.७ २०८. दुविहे तवे पण्णते तं जहा-बाहि(रि)रए य अमितरए य, से किं तं बाहिरए तवे? बाहिरए तवे छव्विहे पण्णत्ते, तं जहा-अणसण, ऊणोयरिया भिक्खायरिया य रसपरिच्चाओ। कायकिलेसो पडिसंलीणया (बज्झो तवो होइ)। से किं तं अमितरए तवे? अमितरए तवे छव्विहे पण्णत्तेतं जहापायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ। झाणं विउसग्गो। भगवइ २५/७/८०१ (ख) छव्विहे बाहिरए तवे पण्णत्तं तं जहा-अणसण ओमेयरिया • मिक्खायरिया रसपरिच्चाए कायकिलेसो पडिसंलीणया।।५९५/ छव्विहे अब्मंतरिए तवे पण्णत्ते तं जहा-पायच्छित्तं जाव विउस्सग्गो। ___ठाणे (सुत्तागमे) ६/५९५-५९६ २०९. (क) भगवइ (सुत्तागमे) २५/७/८०१ जैन साधना पद्धति में ध्यान योग २२५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy