SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ १९९. (ख) तह पाणवत्तियाए, छट्ठ पुण धम्मचिंताए।। ओघनियुक्ति (भद्रबाहु, टीका ज्ञानसागरसूरि) गा. ८८०-८८२ १९८. पाए उग्गम उप्पायणेसणा संयोयणा पमाणे या इंगाल धूम कारण अट्ठविहा पातणिनुत्ति।। पंचकल्पभासं (संघदासगणि) ७८९ (क) आसनादीनि संवीक्ष्य प्रतिलिख्य च यत्नतः। ग्रह्णीयान् निक्षिपेद्वा यत् साऽदानसमितिः स्मृता।। योगशास्त्र-१/३९ सुदुष्टमुष्टं स्थिरमाददीत स्थाने त्यजेत्तादृशि पुस्तकादि। कालेन भूयः कियतापि पश्येदादाननिक्षेपसमित्यपेक्षः।। धर्मामृत (अनगार) ४/१६८ २००. (क) कफ-मूत्र-मल प्रायं निर्जन्तु - जगतीतले। यलाद् उत्सृजेत् साधुः सोत्सर्गसमिति भवेत्।। योगशास्त्र १/४० (ख) ज्ञानार्णव १८/१४ २०१. (क) बाल तवो कम्मेण। भगवइ (सुत्तागमे) ३/१/१३४ (ख) बालजणो पगब्मति। सूयगडांगसूत्र (पुण्यविजयजी)२/२/१३० बाले पावेहि मिन्नति। सूयगडांगसूत्र (पुण्यविजयजी)२/२/१३० (घ) तामलिस्स बाल तवस्सिस्स। भगवई (सुत्तागमे) ३/१/१३४ तएणं से तामली बालतवस्सी बहुपडिपुनाई। सर्टि वाससहस्साई परियागं पाउणित्ता।। भगवइ ३/१/१३५ तप्यते अणेण पावं कम्ममिति तपो। निशीथ चूर्णि भा. १ गा. ४६ (ख) तापयति अष्ट प्रकारं कर्म इति तपः।। आवश्यक सूत्र (मलयगिरि)२/१ (ग) रसरुधिर मांस मेदाऽस्थि मज्जा शुक्राण्यनेन तप्यन्ते। कर्माणि वाऽऽशुभानीत्यतस्तपो नाम निरुक्तः। स्थानांग वृत्ति ५/९ पत्र २८३ २०३. (क) ओववाइयसुत्ता सुत्तागमे, पृ. २६-२७ (ख) व्यवहार भाष्य। तृतीय भाग, पृ. ९८ २०४. इमासि चउदसण्हं (समण) साहस्सीण धण्णे अणगारे । महादुक्करकारए महानिनिन्जरयराए चेव....... अणुत्तरोववाइयदसाओ, सुत्तागमे, पृ. ११९७ जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व २०२. २२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy