SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ १८९. (ख) ज्ञानार्णव १८/१७ १८६. (क) योग शास्त्र १/४३-४४ ज्ञानार्णव १८/१८ प्राणव्यपरोपणादिषु प्रमादवतः प्रयत्नावेशः संरंभः साधनसमभ्यासीकरणं समारम्भः। प्रक्रम आरम्भः। सर्वार्थ सिद्धि ६/८ की वृत्ति सर्वार्थ सिद्धि ६/८का १८७. रागाद्यनुवृत्तिर्वा शदार्थज्ञान वैपरीत्यं वा। दुष्प्रणिधानं वा स्यान्मलो यथास्वं मनोगुप्तेः।। धर्मामृत (अणगार) ४/१५९ १८८. कार्कश्यादिगरोगारो गिरः संविकथादरः। हुंकारादिक्रिया वा स्याद्वाग्गुप्ते स्तद्रदत्ययः।। __ धर्मामृत (अणगार) ४/१६० कायोत्सर्गमलाः शरीरममतावृत्तिः शिवादिव्यथा भक्तुं तत्प्रतिमोन्मुखं स्थितिरथाकीर्णेज्रिणैकेन सा। जन्तुस्त्रीप्रतिमापरस्व बहुले देशे प्रमादेन वा, सापध्यानमुतांगवृत्युपरतिः स्युः कायगुप्तेर्मलाः।। धर्मामृत (अनगार) ४/१६१ १९०.(क) योग शास्त्र १/३६ (ख) ज्ञानार्णव १८/५-६ (ग) धर्मामृत (अनगार) ४/१६४ १९१. (क) ईर्यायां समितिः इर्या-समितिस्तया। इर्याविषये एकी भावेन चेष्टनमित्यर्थः। श्रमणसूत्र (हरिभद्र) उद्धृत, श्रमणसूत्र (अमरमुनि) पृ. २४१ भगवती आराधना (शीवार्य) गा. ११९१ १९२. (क) लोकातिवाहिते मार्गे चुम्बिनेभास्वदंशुभिः। जन्तुरक्षणार्थमालोक्य गतिरीर्या मता सताम्।। योगशास्त्र (हेमचंद्राचार्य) १/३६ (ख) उद्यालियम्मि पाए इरियासमितस्स संकमठ्ठाए। __ वावन्नेन कुलिंगी मरेज वा तं जोगमासज।। (ख) भगवन २२२ जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy