SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ उद्धृत, श्रमण सूत्र (अमरमुनि) पृ. २६६ १७९. (क) गोप्तुं रक्षितुम् । प्रतिपक्षितः - मिथ्यादर्शनादित्तयात्कर्मबन्धाद्वा । पाप योगान् - व्यवहारेण पापाः पापार्याः निश्चयेन च शुभाशुभ कर्मकारणत्वान्निन्दिता योगा मनोवाक्काय व्यापारास्तान् । (ख) १८०. (क) (ख) शोभनैका परिणामचेष्टेत्यर्थः । धर्मामृत (अणगार) पं. आशाधर सं. टीका पृ. ३४४ उद्धृत, श्रमण सूत्र, (अमरमुनि) पृ. २४० गोपनं गुप्ति । समिओ नियमा गुत्तो, गुत्तो समियत्तणम्मि भइयव्वो । कुसल - वइमुदीरिंतो जं य गुत्तो वि समिओ वि आवश्यक सूत्र की टीका (हरिभद्र) उद्धृत, श्रमणसूत्र, पृ. २४१ . तथा मुमुक्षोर्गुप्त्याराधनपस्य समितीनां सखीत्वं, चासां नायिकाया इव गुप्तेः स्वभावाश्रयणात् । समितिषु हि गुप्तयो लभ्यन्ते न तु गुप्तिषु समितयः । (ग) गुप्ते शिवपथदेव्या बहिष्कृतो व्यवहृतिप्रतीहार्या । भूयस्तद्भक्त्यवसरपरः श्रयेत्तत्सखीः शमी समितिः । Jain Education International १८१. सर्वात्मन ! यतीन्द्राणामेतच्चारित्रमीरितम् यतिधर्मानुरक्तानां देशतः स्यादगारिणाम् ।। एताश्चरित्रस्य जननात् परिपालनात् । संशोधनाच्च साधूनां मातरोष्टौ प्रकीर्तिताः ।। धर्मामृत (अणगार) ४ / १६२ की टीका १८२. गोप्तुरत्नत्रयात्मानं स्वात्मानं प्रतिपक्षतः। पापयोगान्निगृह्णीयाल्लोकपङ्क्त्यादिनिस्पृहः । १८४. (क) योग शास्त्र १ / ४१ (ख) १८५. (क) जैन साधना पद्धति में ध्यान योग ज्ञानार्णव १८/१५-१६ योग शास्त्र १ / ४२ धर्मामृत (अणगार) ४ / १६२ योगशास्त्र (हेमचंद्राचार्य) १ / ४५-४६ १८३. तओगुत्ती पण्णत्ताओ तं जहा- मणगुत्ती, वयगुत्ती, कायगुत्ती । धर्मामृत (अणगार) ४/१५४ समवाय ३/९ (सुत्तागमे ) For Private & Personal Use Only २२१ www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy