SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ १५५. (क) महत्त्वहेतोर्गुणिभिः श्रितानि महान्तिमत्वा त्रिदशैर्नृतानि । महासुखज्ञाननिबन्धनानि महाव्रतानिति सतां मतानि । १५६. १५७. १५९. १६१. १६२. (ग) २१८ पडविरते पाणाइवाया सिया दंते दविए वोसट्टकाए 'समणे' ति वच्चे। सूत्रकृतांग १/१६/१ (ख) साधेति जं महत्थं आयरिइदां च जं महल्लेहिं । जंच महल्लाई सयं महव्वदाई हवे ताइं । (ख) १६०. (क) ज्ञानार्णव ( शुभचन्द्राचार्य ) १८ / १ Jain Education International जैनेन्द्र सिद्धान्त कोश भा. ३ पृ. ६३६ महान्ति - बृहन्ति च तानि व्रतानि च नियमा महाव्रतानि । ज्ञानार्णव ८/३ १५८. (क) पंचमहव्वया पण्णतं तं जहा-सव्वाओ पाणाइवायाओ वेरमणं, सव्वाओ मुसवायाओ वेरमणं, सव्वाओ अदिन्नादाणाओ वेरमणं, सव्वाओ मेहुणाओ वेरमणं, सव्वाओ परिग्गहाओ वेरमणं । ठाणे (सुत्तागमे) ५/१/१ स्थानांगसूत्र (आत्मा. म. ) भा. २, ५ / १ दशवैकालिक सूत्रं (मच्छय्याम्भवसूरि) (ख) दशवैकालिक सूत्र ४/५ हारिभद्रीय वृत्ति पृ. १२० पंचमहाव्रत मूलं समितिप्रसरं नितान्तमनवद्यम् । गुप्त फल भार नम्रं सन्मतिना कीर्त्तितं वृत्तम् ।। (क) हिंसाए पडिवक्खो, होइ अहिंसा चउव्विहा सा उ । दव्वे भावे य तहा अहिंसाऽजीमाइवाउ त्ति ।। अभिदान राजेन्द्र कोश भाग १, पृ. ८७२ पुरुषार्थ सिद्धि उपाय (अमृतचन्द्राचार्य) गा. ४३ न यत् प्रमादयोगेन जीवितव्यपरोणम् । त्रसानां स्थावराणां च तदहिंसाव्रतं मतम् ।। योगशास्त्र १/२० पण्हावागरणं (प्रश्नव्याकरण) सुत्तागमे, पृ. १२२४ तप श्रुतयमज्ञानध्यान दानादिकर्मणाम् । जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy