SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ मोक्षः कर्मक्षयादेव स सम्यग्ज्ञानतः स्मृतः। ध्यान साध्यं मतं तद्धि तस्मात्तद्धितमात्मनः।। ज्ञानार्णव ३/१३ ११४. चारित्रं भवति यतः समस्त सावधयोग परिहरणात्। सकल कषाय विमुक्तं विशदमुदासीनमात्मरूपं तत्।। पुरुषार्थ सिद्धि उपाय, गा. ३९ ११५. (क) पंच विहे संजमे पण्णत्ते, तं जहा-सामाइयसंजमे छेदोयट्ठावणियसंजमे परिहारविसुद्धि संजमे सुहमसंपरायसंजमे अहक्खायचरित्त संजमे। ___ठाणे (सुत्तागमे) ५/२/५२४ श्यकभाष्य गा.१२६०-१२६१ ११६. (क) हिंसातोऽनृतवचनात्स्तेयादब्रह्मतः परिग्रहतः। कात्स्न्यैकदेशविरतेश्चारित्रं जायते द्विविधम्।। निरतः कानिवृत्तौ भवति यतिः समयसारभूतोऽयम्। या त्वेकदेशविरतिनिरतस्तस्यामुपासको भवति।। पुरुषार्थ-सिद्धि-उपाय, गा. ४०-४१ अनुयोगदार सुत्त (चरित्तगुणप्पमाण भेया) पृ. ११४९ ।। (सुत्तागमे) समः रागद्वेषविप्रमुक्तो यः सर्वभूतान्यात्मवत् पश्यति, आयो लामः प्राप्तिरिति पर्यायाः, समस्य आयः समायः समाय एव सामायिकं। समाना-ज्ञानदर्शनचारित्राणामायः लाभः समायः समाय एव सामायिकं। चतुर्थ कर्मग्रन्थ स्वोपज्ञ टीका पृ. १३० सर्वार्थ सिद्धि ७/२१ की वृत्ति, आवश्यक मलयगिरि वृत्ति गा. ८५४ विशेषावश्यक भाष्य, गा. ३४७७, ३४७९, ३४८०-३४८२ सामायिक सूत्र (उपा. अमरमुनि) पृ. २७ सामाइयं संखेवो चौद्दसपुव्वत्थपिंडो त्ति। विशेषावश्यक भाष्य, गा. २७९६ सकलद्वादशांगोपनिषद्भूत सामायिक सूत्रवत्। तत्त्वार्थ टीका, उद्धत, सामाइक सूत्र (अमरमुनि) पृ. २६ (ख) (ग) ११७. (क) (ख) २१२ जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy