SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ (ग) . (घ) १०९. (क) चठव्विहा मइ पण्णत्ता, तं जहा-उग्गहमई, ईहामई, अवायमई, धारणामई। स्थानांग सूत्र ४/४१ स्थानांग सूत्र ६/ कसायपाहुड, जयधवला टीका, पृ. २२-२३, मा. १ नन्दीसूत्र गा. ४४ अक्खर सन्त्री सम्म साइयं खलु सपन्जवसियं च। गमियं अंगपविटुं च सत्त वि एए सपडिवक्खा। पन्जय अक्खर पयरा संघाया पडिवत्ति तह य अणुओगो। पाहुडपाहुड पाहुड वत्थू पुव्वा य स-समासा।। कर्मग्रन्थ १/६-७ नन्दीसूत्र, ३७ द्विविधोऽवधिः। तत्र भवप्रत्ययो नारकदेवानाम्। .. यथोक्तनिमित्तः षड् विकल्पः शेषाणाम्। तत्त्वार्थ सूत्रम् १/२१-२३ ओहिनाण-पच्चखं दुविहं पण्णत्तं, तं जहा-भवपचइयं च, खाओवसमियं च। नन्दीसूत्र ६ छविहे ओहिनाणे पण्णत्ते, तं जहा-अणुगामिए, अणाणुगामिते, वड्ढमाणते. हीयमाणते, पडिवाती, अपडिवाती। स्थानांग सूत्र ६/ तमोहिणाणं तिविहं-दंसोही-परमोही सव्वोही चेदि। कसायपाहुड, जयधवला टीका (वीर सेनाचार्य) पृ. १५ भा. १ नन्दीसूत्र १० ऋजुविपुलमति मनःपर्यायः। तत्त्वार्थ सूत्र १/२४ तद् विकलं सकलं च। तत्र विकलमवधिमनः पर्यायज्ञानरूपतया द्वेधा। प्रमाणनय तत्त्वालोक २/१९-२० (ख) (ङ) ११२. (क) ग्रन्थार्थोभय पूर्ण काले विनयेन सोपधानं च। बहुमानेन समन्वितमनिहवं ज्ञानाराध्यम्।। पुरुषार्थ सिद्धि-उपाय गा. ३६ दुःख ज्वलनतप्तानां संसारोग्रमरुस्थले। विज्ञानमेव जन्तूनां सुधाम्बुप्रीणनक्षमः।। ११३. तृतियमथवा नेत्रं विश्व तत्त्व प्रकाशने।। ज्ञानार्णव ७/१२-१५ जैन साधना पद्धति में ध्यान योग २११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy