SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ पृथिवीं ज्वलनं तोयं देहली पिप्पलादिकम्। देवतात्वेन मन्यन्ते येते चिन्त्या विपश्चिताः।। पाखण्डिनः प्रपंचाव्यान्मिथ्याचार विहारिणः। रण्डा चण्डाश्च मन्यन्ते गुरुच गुरुमोहिनः।। हिंसाधारम्भकत्वेन सर्वसत्त्वदयाभयावहान्। समयान्मन्यते मूढः सत्यं स समयेष्विह।। यं यं दृष्टमदृष्टं वा पुरं पश्यति मानवम्। तं तं नमति मूढात्मा मधपायीव निस्त्रपः।। एकेनैव हि मौन्येन जीवोऽनन्तमवी भवेत्। अपरस्य यस्येह फलं किमिति संशयः।। ज्ञानं कुलं बलं पूजां जातिमैश्वर्यमेव च। तपो वपुः समाश्रित्याहंकारो मद इष्यते।। शंकाकांक्षान्य दृष्टीनां प्रशंसा संस्तवस्तथा। विचिकित्सेति ये दोषास्तेऽपि वाः सुदृष्टिभिः।। एतैदोषविनिर्मुक्तं श्रद्धानं तत्त्वगोचरम्। दर्शनं दार्शनीयाश्च कथयन्ति यतीश्वराः।। सिद्धान्तसार संग्रह १/३८-५० ८८. (क) तद् द्विविधं सरागवीतराग विषयमेदात्-प्रशमसंवेगानुकम्पास्तिकयाघभिव्यक्तिलक्षणं प्रथमम् आत्मविशुद्धिमात्रमितरत्।। सर्वार्थसिद्धि १/२ शम - संवेग - निवेदाऽनुकम्पाऽऽ स्तिक्यलक्षणैः। लक्षणैः पंचभिः सम्यक् सम्यक्त्वमुपलक्ष्यते।। योगशास्त्र २/१५ (ग) रागादीनामनुद्रेकः प्रशमः। संसाराभीरता संवेगः। सर्वप्राणिषु मैत्री अनुकम्पा। जीवादयोऽर्या यथास्वं भावैः सन्तीतिमतिरास्तिक्यम्। एतैरभिव्यक्तलक्षणं प्रथम सरागसम्यक्त्वमित्युच्यते। सप्तानां कर्मप्रकृतीनां आत्यन्तिके पगमे सत्यात्मविशुद्धिमात्रमितरद्वीतरागसम्यक्त्वमित्युच्यते।। राजवार्तिक (भट्टाकलंकदेव) १/२ (घ) अमितगति श्रावकाचार २/६६ (श्रावकाचार संग्रह) ८९. पश्यति दृश्यते नेन दृष्टिमात्रं वा दर्शनम्। सर्वार्थ सिद्धि १/२ ९०. तन्निसर्गादधिगमादा।। तत्त्वार्थसूत्र १/३ जैन साधना पद्धति में ध्यान योग २०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy