SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ च विधाय अनिवृत्तिकरणस्य चरणसमये भव्यश्चातुर्गतिको मिथ्यादृष्टिः संज्ञीपंचेन्द्रियपर्याप्तो गर्भजो विशुद्धिवर्धमानःशुभलेश्यो जाग्रदवस्थितः ज्ञानोपयोगवान् जीवः अनन्तानुबन्धि क्रोधमानमाया-लोभान् मिथ्यात्वसम्यक्त्वप्रकृतीश्चोपशमस्य प्रथमोपशमसम्यक्त्वं गृहातीत्यर्थः। स्वामि कार्तिकेयानुप्रेक्षा, गा. ३०८ की टीका पृ. २१७-२१८ (घ) भावः विशुद्धिपरिणामः लब्धयः क्षायोपशमिक विशुद्धि देशनाप्रायोग्याषःकरणापूर्वकरणानिवृत्तकरणलक्षणाः--1 स्वामि कार्तिकेयानुप्रेक्षा, गा. १८९ की टीका पृ. १२६ खय उवसमिय विसोही देसणा पाओग्ग करण लद्धी-या चत्तारि वि सामण्णाकरणं पुण होदि सम्पत्ते।। क्षायोपशमिक विशुद्धि देशना प्रायोग्यताकरणानाम्न्यः पंचलब्धयः उपशम सम्यक्त्वे भवति। तत्र आद्या चतस्त्रोऽपि सामान्याः भव्यामव्ययोः संभवात्। गोम्मटसार (जीवकाण्ड) गा. २ एवं उसकी वृत्ति ७६. (क) संखेन असंखेना अणंत कालेण चावि ते णियमा। सिझंति भव्य जीवा अभव्व जीवा न सिझति।। भविया सिद्धी जेसि जीवाणं ते भवंति भवसिद्धा। तविवरीयामव्वा संसाराओ ण सिझंति।। पंच संग्रह गा. १५५-१५६ (जी. समास) (ख) भव्यःमुक्तिगमनाहः अभव्यः कदाचनापि सिद्धिगमनानहः। चतुर्थ कर्मग्रन्थ, स्वोपज्ञ टीका, पृ. १३८ भव्याभव्य विभेदेन जीवराशिदिषा भवेत्। परिणामिक भावौ हि तावेतावस्य सम्मतौ।। सिद्धांतसार संग्रह ५/९९ बहुशोऽप्युपदेशः स्यान मन्दस्यार्थसंविदे। भवति यन्ध पाषाणः केयोपायेन कांचनम्।। अन्धपाषाणकल्पं स्यादभव्यत्वं शरीरिणाम्। यस्माजन्मशतेनापि नात्मतत्त्वं पृथग्भवेत्।। धर्मामृत (अणगार) पं. आशाधर, १/१३ ७७. (क) विशिष्ट स्मरणादिरूप मनोविज्ञान भाक्संज्ञी, इतरोऽसंज्ञी सर्वोऽप्येकेन्द्रियादिः।। चतुर्थ कर्मग्रन्थ, स्वोपज्ञ टीका, पृ. १४२ २०४ जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy