SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ५८. (क) फ्तेया वि य दुविहा णिगोद-सहिदा तहेव रहिया या ___ स्वामिकार्तिकेयानुप्रेक्षा, १०/१२८ स्वामिकार्तिकेयानुप्रेक्षा, १०/१२८ की टीका पृ. ६५-६६ मुलग्ग पोरवीजा कंदा तह खंदवीजबीजरूहा। संमुच्छिमा यमणिया फ्तेयाणंतकाया य।। गोम्मटसार (जी. का.) गा. मूलं बीजं येषां ते मूल बीजाः, आईकहरिद्रादयः ।।१।। अग्रं बीजं येषां ते अग्रबीजाः, आर्यकोदीच्यादयः ।।२।। पर्व बीजाःइक्षुवेत्रादयः ||३|| कन्दवीजाः पिण्डालुसरणादयः ।।४|| स्कन्धबीजाः सल्लकीकष्टकीपलाशादयः ।।५।। बीजा रोहन्तीति बीजठहाः शालिगोधूमादयः ।।६।। (संमूळे समन्तात् प्रसृतपुद्गल स्कन्धे भवाः) संमूर्छिमाः ।।७।। स्वामिकार्तिकेयानुप्रेक्षा, टीका पृ. ६६ ६०. (क) दुविहा होति तसा वि या स्वामिकार्तिकेयानुप्रेक्षा, १०/१२८ अपि च त्रसाः सनामकर्मोदयात्। त्रसजीवा द्विविधाः द्वि प्रकाराः, विकलेन्द्रियाः, सकलेन्द्रियाश्चेति। तत्र विकलेन्द्रियाः बितिचठरक्खा द्वित्रिचतुरिन्द्रिया जीवाः। शंखादयो द्वीन्द्रियाः स्पर्शनरसनेन्द्रिययुक्ताः। पिपीलिकामत्कुणादयस्त्रीन्द्रियाः स्पर्शनरसनघ्राणेन्द्रियगुक्ताः।। अमरमक्षिकादंशमशकादयश्चतुरिन्द्रियाः स्पर्शनरसनघ्राणलोचनेन्द्रिययुक्ताः। तथैव, पंचेन्द्रियाः सकलेन्द्रियाः मनुष्यदेवनारकपश्वादयः स्पर्शनरसनघ्राणचक्षुःश्रोत्रेन्द्रिययुक्ताः सकलेन्द्रियाः कथ्यन्ते। ___ स्वामिकार्तिकेयानुप्रेक्षा, १०/१२८ की टीका पृ. ६७ ६१. से किं तं तसा? तिविहा पण्णता, तंजहा-तेठक्काइया वाठकाइया ओराला तसा पाणा। जीवाजीवाभिगम सूत्र गा. २२ (सुत्तागमे) ६२. से किं तं ओराला तसा पाणा? चठव्विहा पण्णता, तं जहाबेइंदिया तेइंदिया चरिदिया, पंचेंदिया। जीवाजीवाभिगम सूत्र गा. २७ (सुत्तागमे) ६३. ते चामी चतुरशीतिर्लक्षाः - 'पुढवी जल जलण मारुय एक्केक्के सत्त सत्त जैन साधना पद्धति में ध्यान योग १९९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy