SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ लक्खाओ। वण पत्तेय अणते दस चठद्दस जोणिलक्खाओ। विगलिदिएस दो दो चठरो चठरो य णारयसुरेसुं। तिरिएसु हुंति चठरो चोद्दस लक्खा य मणएसु।। आचारांग सूत्र सूत्रकृतांगसूत्र च (मुनिजम्बूविजय) ___ आचारांगवृत्ति (शीलांकाचार्य) पृ.१६ ६४. जीवो हवेइ कत्ता सव्वं कम्माणि कुव्वदे जम्हा। कालाइ-लद्धि-जुत्तो संसारं कुणह मोक्खं च।। __स्वामिकार्तिकेयानुप्रेक्षा, १०/१८८ ६५. होइ अणंतुस्सप्पिणिपरिमाणो पुग्गल परहो। कर्मग्रन्थ ५/८६ (क) ओराल विठव्वाहारतेअभासाण पाणमणकम्मे। अह दव्बवग्गणाणं कमो विवञ्जासओ खित्ते।। आवश्यक नियुक्ति (भद्रबाहु) गा. ३९ औदारिक ग्रहणादौदारिकशरीर ग्रहणप्रायोग्या वर्गणाः परिगृहीताः। इह वर्गणाः सामान्यतश्चतुर्षा द्रव्यादिभेदात, तत्र द्रव्यत एकपरमाण्वादीनां यावदनन्तपरमाणूनां क्षेत्रत एक प्रदेशावगाढानां यावदसंख्यप्रदेशानां। कालतः एक समयस्थितीनां सर्वेषां परमाणनां स्कन्धानां चैका वर्गणा द्विसमयस्थितीनां सर्वेषां द्वितीया वर्गणा त्रिसमय स्थितीनां तृतीया एवमेकैक समयवृक्ष्या संखेयसमय स्थितीनां परमाण्वादीनां संखेया वर्गणा असंख्येयसमय स्थितीनामसंख्येयवर्गणाः, भावत एक गुणकृष्णवर्णानां परमाणूनां । स्कन्धानां च सर्वेषां एका वर्गणा दिगुणकृष्णानां द्वितीया एकमेकैकगुणवत्या संख्येयाः असंखेयगुणकृष्णवर्णानामसंख्येया अनन्तगुण कृष्णानामनन्ता वर्गणाः, एवं नीललोहितहारिद्रशुक्लवर्णेषु सुरभीतरयोर्गन्धयोः तिक्त कटुकषायाम्ल मधुरेषुरसेषु कर्कशमूदगुरुलघुशीतोष्ण स्निग्धक्षेषु स्पशेष्वष्टेसु सर्वसंख्येया २० स्थानेषु प्रत्येक-मेकादिसंख्येयगुणानां संख्येयाः असंख्येयगुणानां असंख्येयाः अनन्तगुणानामनन्ता वर्गणा वाच्याः, तथा लघु गुरु-पर्यायाणां बादर परिणामान्वितवस्तूनामेका वर्गणा, अगुरुलघु-पर्यायाणां तु सूक्ष्मपरिणामपरिणतवस्तूनामेकावर्गणा, एते द्वे भवतः। आवश्यक नियुक्ति (हरिभद्र टीका) गा. ३९ की टीका (ग) कइविहे गंभंते। पोग्गलपरियढे पण्णत्ते? गोयमा। सत्त्तविहे पोग्गलपरियट्टे पण्णते, तं जहा२०० जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व २०० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy