SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ ३८. ३९. ४०. ४१. ४२. ४३. (क) (ख) १९६ (क) (ख) (ग) (घ) (क) (ख) (ग) (घ) (ङ) (क) (ख) (क) तत्त्वानुशासन (नागसेनाचार्य) १/१२-१३ रागद्वेषं विषोद्यानं मोहबीजं जिनैर्मतम् । अतः स एव निःशेष दोष सेनानरेश्वरः ।। (12) मुच्छा परिग्गहो वृत्तो। दशवैकालिक ८/३७-३८ हत्थ - पाय-पडिच्छिन्नं, कण्ण-नास - विगप्पियं । अवि वाससयं नारि, बंभयारि विवज्जए । Jain Education International ४४. ४५. योगसार (योगीन्दुदेव) गा. ४१ ४६. तम्हा उ वज्जए इत्थी, विसलित्तं व कंटगं नच्चा । जे एयं...... सह ण नित्थीसु । तत्त्वेषु सर्वेषु गुरुः प्रधानम् । कल्लाणमित्त गुरु भगवंतवयणाओ! सूयगडांगसूत्र, शीलांक वृत्ति १/४/१/११ १/४/१/१२ अध्यात्मकल्पद्रुम १२/१ उत्तराध्ययन सूत्र ११ / १० १३, १/२ उत्तराध्ययन सूत्र ११ / ६ - ९, १/३ अभिधान राजेन्द्रकोश भा. ३ पृ. ९३४ ज्ञानार्णव २३/३० दशवैकालिक सूत्र ६/२१ दशवैकालिक सूत्र ८ / ५६ अओ परमगुरु संजोग । तओ सिद्धि असंसयं । अरहंताणं भगवंताणं गुरूणं कल्लाणमित्ताणंति ।। भगवती सूत्र १ / १ पंचसूत्र (चिरन्तनाचार्य) हरिभद्रा टीका पृ. ५ पंचसूत्र पृ. २१ पंचसूत्र पृ. ६ ठाणं (सुत्तागमे) ७/६६१ १) आयरियं वा, २) उवज्झायं वा, ३) थेरं वा, ४) पवत्तयं वा, ५) गणि वा, ६) गणहरं वा, ७) गणावच्छेअयं वा । आयारदशा (मुनि. कनैयालालजी म.) गा. ५९ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः । एवं सम्यग्दर्शनबोधचरित्र त्रयात्मको नित्यम् । तस्यापि मोक्षमार्गों भवति निषेव्यो यथाशक्ति । । तत्वार्थ सूत्र १ / १ पुरुषार्थसिद्धि-उपाय (कुन्दकुन्दाचार्य - टी. शुभाचन्द्राचार्य) गा. २० जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy