SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ (ख) ३०. (क) पयडी सील सहाओजीवांगाणं अणाइसंबंधो। कणयोवले मलं वा ताणत्थितं सयं सिद्ध। गोम्मटसार - कर्मकाण्ड - गा. २ गोम्मटसार - कर्मकाण्ड - गा. २ की टीका ३१. (क) जो खलु संसारत्थो जीवो तत्तो दु होदि परिणामो। परिणामादो कम्मं कम्मादो होदि गदि सुगदी।। गदिमधिगदस्स देहो - देहादो इन्द्रियाणि जायन्ते। तेहि दुवि रायग्गहणं तत्तो रागो व दोसो वा।। जायदि जीवस्सेव भावो संसार चक्कवालम्मि। इदि जिणवरेहिं मणिदो अणादिणिधणो सणिधणो वा। पंचास्तिकाय (कुन्दकुन्दाचार्य) गा. १२८-१३० (ख) परिणामे बंधु जि कहिठ मोक्ख वि तह जि वियाणि। इठ जाणेविणुजीव तुहु तह भाव हु परियाणि।। योगसार (योगीन्दु) गा. १४ ३२. (क) स्नेहाध्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम्। रागद्वेषाक्लिन्नस्य कर्मबन्धो भवत्येवं। प्रशमरतिप्रकरणम् (उमास्वाति) गा. ५५ तैलादिना स्नेहेनाभ्यक्तवपुषो यथा रजःकणाः श्लिष्यन्ति नास्तिसूक्ष्मस्थूलाः, तथा रागद्वेषपरिणामस्नेहार्द्रस्य ज्ञानावरणादि वर्गणायोग्याः कर्म पुरलाः प्रदेशेषु आत्मनो लगन्तीत्यर्थः।। प्रशमरतिप्रकरणम् (उमास्वाति) गा. ५५ की टीका सं. पं. राजकुमारजी साहित्याचार्य ३३. के अहं आसि ? के वा इओ चुओ इह पेच्चा भविस्सामि। आचारांग सूत्र, १/१/२ (सुत्तागमे) ३४. ज्ञानार्णव ३/४-५ ३५. (क) स्थानांगसूत्र १/८० (सुत्तागमे) संवरनिर्जरातत्त्वे मोक्षकारणरूपके। योगप्रदीप (उपा. मंगलविजयजी म.) फलनिरुपण-परिशिष्ट गा. ९९ ३६. (क) उत्तराध्ययन सूत्र ३२/२ जे केह पव्वइए निद्दासीले पगामसो। भोच्चो पेच्चा सुहं सुवइ, पाव-समणेत्ति वुच्च।।। उत्तराध्ययन सूत्र, १७/३ जैन साधना पद्धति में ध्यान योग १९५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy