SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ १५. १६. १७. १८. १९. २०. (ग) (घ) (क) (ख) (क) (क) उपयोगो लक्षणम्। तत्वार्थ सूत्र २ / ८ (ख) उपयोगो विनिर्दिष्टस्तत्र लक्षणमात्मनः। (क) (ख) ज्ञानार्णव, ३२/५-८ योगशास्त्र, १२ / ७-८ (ख) आचारांगसूत्र (सुत्तागमे) ५/६ / ३३१ - ३३३ समयसार १/४९ - ५५ Jain Education International ...........जीवो ठवओग- लक्खणं । नाणेणं च दंसणेणं च, सुहेण य दुहेण य।। नाणं च दंसणं चेव, चरितं च तवो तहा। वीरियं वओगो य, एयं जीवस्स लक्खणं । । योगसार प्राभृत (अमितगति) १ / ६ सद्विविधोऽष्टचतुर्भेदः । तत्त्वार्थ सूत्र, द्विविधो दर्शन-ज्ञान-प्रभेदेन जिनाधिपैः ।। चतुर्धा दर्शनं तत्र चक्षुषो ऽ चक्षुषो ऽ वधेः । केवलस्य च विज्ञेय - वस्तु सामान्य- - वेदकम् ।। मतिः श्रुतावधी ज्ञाने मनः पर्यय केवले । सज्ज्ञानं पंचधावाचि विशेषाकारवेदनम् ।। मत्याज्ञान- श्रुताज्ञान- विभंगज्ञान - भेदतः । मिथ्याज्ञानं त्रिधेत्येवमष्टधा ज्ञान मुच्यते ।। - भगवती सूत्र २/१० ( सैलाना, भा. १, पृ. ५२१) (क) उत्तराध्ययन सूत्र, १८/१० - ११ (उमास्वाति) २/९ जैन साधना पद्धति में ध्यान योग उदयेण उवसमेण यखयेण दुहिं मिस्सिदेहिं परिणामे । जुत्ता जीव गुणा बहुसु य अत्थेसु विच्छिण्णा ।। योगसार प्राभृत, १ / ६ - ९ २१. तत्रोदयेन युक्तः औदयिकः । उपशमेन युक्तः औपशमिकः । क्षयोपशमेन युक्तः क्षायोपशमिकः क्षयेण युक्तः क्षायिकः । परिणामेन युक्तः पारिणामिकः सएते पंच जीवगुणाः । औपशमिक क्षायिक भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च । पंचास्तिकाय, गा. ५६ तत्वार्थ सूत्र For Private & Personal Use Only २/१ पंचास्तिकाय गा. ५६ की टीका, पृ. १०६ १९३ www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy