SearchBrowseAboutContactDonate
Page Preview
Page 842
Loading...
Download File
Download File
Page Text
________________ सामान्य श्रुतधर काल खंड २ ] [ ८२३ श्रीपर्णीफलके ... .... केसरेषु मातृगणं प्रणवादिनमोन्तं सम्प जयेत्। तदनु पत्रेषु जयादिदेवताचतृष्टयमाग्नेयादिसु जम्भादिदेवतागणं बहिश्चतुविंशत्यव्जपत्रेषु लोकान्तिकदेवतागणं अनन्तरषोडशपत्रेषु विद्याषोडशकमभ्यर्च्य. उपरितनपवये क्रमेण वैमानिकदेवान् सदेवीकान् दिक्पालांश्च सम्प ज्य ततो द्वादशगणादिकमशेषमपि देवतागणं मण्डलध्वजतोरणादिकं च पुष्पाक्षतादिभिरम्यर्चयेत् ।.......... (निर्वाणकलिका, पत्र ११ (२) से १६ (२) तक) इसके पश्चात् पत्र सं० १७ से २१ तक निर्वाणकलिका में इन्द्रों, अनेकानेक सदेवीक देवों, उन देवों के प्रायुधों तक को प्राचार्य द्वारा "नमः" उच्चारण के साथ नमन करने के विधान के पश्चात् पत्र संख्या २२ (१) में निम्नलिखित रूप में विधान किया गया है : "तदनु रूपयौवनलावण्यवत्यो रचितोदारवेषा अविधवाः सुकुमारिकाः गुड़पिण्डपिहितमुखान् चतुरः कुम्भान् कोणेषु संस्थाप्य कांस्यपात्रीविनिहितदूर्वादध्यक्षत. त' काध पकरणसमन्विता: सुवर्णादिदानपुरस्सरमष्टौ चतस्रो वा नार्यो रक्तसूत्रेण स्पृशेयुः । शेषांश्च मंगलानि दद्य : । तथा चागमः - चउ नारीप्रोमिणणं, नियमा अहियासु नत्थि उ विरोहो । नेवत्थं व इमासि, जं पवरं तं इहं सेयं ॥१॥ दिक्खिय जिणओमिणणा, दाणाउ ससत्तिओ तहेयंमि । वेहव्वं दालिद्द, न होइ कइयावि नारीणं ।।२।। तासां च लवणगुड़ादि दत्वा लवणारात्रिकमुच्चारयेत् । तथा चोक्तम् : आरत्तियमवयारणमंगलदीवं च निम्मिउं पच्छा । चउनारीहिं निम्मच्छरणं च विहिणा उ कायव्वं ॥३॥ ततो वर्धमानस्तुतिभिः संघसहिताश्चैत्यवन्दनमधिवासनादिदेवतानां कायोत्सर्गाणि कुर्यात् । उक्त च-- वंदितु चेइयाइं, उस्सग्गो तह य होइ कायव्वो । आराहणानिमित्तं, पवयणदेवीए संघेण ।।४।। विश्वाशेषेसु वस्तुसु मन्त्रैर्याजस्रमधिवसति वसतौ। सास्यामवतरतु श्रीजिनतनुमधिवासनादेवी ।।५।। प्रोत्फुल्लकमलहस्ता जिनेन्द्रवरभवनसंस्थिता देवी। कुन्देन्दुशंखवर्णा देवी अधिवासना जयति ।।६।।.. मा . . . ... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002074
Book TitleJain Dharma ka Maulik Itihas Part 4
Original Sutra AuthorN/A
AuthorHastimal Maharaj
PublisherJain Itihas Samiti Jaipur
Publication Year1995
Total Pages880
LanguageHindi
ClassificationBook_Devnagari & History
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy