SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ .९२२ ] [ जैन धर्म का मौलिक इतिहास-भाग ४ ततः प्रतिमाकोणेषु स्रक्सूत्रफलान्वितान् चतुःकुम्भान् संस्थाप्य ह्रां ललाटे । 'ॐ ह्रीं वामकर्णे । ॐ ह्रदक्षिणकर्णे ॐ ह्रौं शिरसि पश्चिमभागे । ॐ ह्रः मस्तकोपरि। ॐक्ष्मां नेत्रयोः । ॐ क्ष्मी मुखे । ॐ क्ष्मू कण्ठे । ॐ मौं हृदये । ॐ मः बाहवोः । ॐ क्रों उदरे । ॐ ह्रीं कट्यां। ॐ ह्र जंघयोः । ॐ क्ष्मू पादयोः । ॐ मः हस्तयोरिति कुकुमश्रीखण्डकर्पूरादिना चक्षुःप्रतिस्फोटादिनिवारणाय प्रतिमायां विलिखेत् । तदनु ॐ हूं झू फुट किरिटि-किरिटि घातय-घातय परविघ्नानास्फोटयास्फोटय सहस्रखण्डान् कुरु-कुरु परमुद्रां छिन्द-छिन्द परमन्त्रान् भिन्द-भिन्द क्ष: फट् स्वाहेत्यनेन श्वेतसर्षपान् परिक्षिप्य दिग्बन्धाय पूर्वादिकाष्ठासु विनिक्षिप्य तदनु चाचार्यश्चतुर कलशान् गालिताम्भसा प्रपूर्य पुष्पाक्षतादिभिः सम्पूज्य मन्त्रैरालभ्य स्थपति च वस्त्रालंकारताम्बूलादिना संपूज्य मुद्रितं कलशं समर्प्य शेषांश्चेन्द्रादीनां समप्येष्टांशसमयेसूत्रधारकलशपुरःसरां प्रतिमा स्नापयेत् । इति प्रथमं कलशस्नानम् ॥ ततः सप्तधान्यरत्नमत्तिकाकषायौषधिअष्टवर्गसौंषधिपंचामृतगन्धवासचन्दनकुकुमकर्पू रतीर्थोदकादियुक्त : स्वस्वमुद्राभिमन्त्रितैः कुम्भैः स्नाप्येदिति । अत्र स्नानमन्त्राः । ॐ नमो यः सर्वशरीरावस्थिते महाभूते आटुजलं गृह णगृह ण स्वाहेति प्रथमस्नानषट्कस्यायं मन्त्रः । ॐ नमो यः सर्वशरीरावस्थिते पृथु विपृथ-विपृथु गन्धं गृह ण-गृह ण स्वाहेत्यष्टवर्गादिस्नानसमूहस्यायं मन्त्रः । ॐ नमो यः सर्वशरीरावस्थिति मेदिनि पुरु-पुरु पुष्पवति पुष्पं गृह ण-गृह ण स्वाहेति समस्तस्नानानां पुष्पमन्त्रोऽयम् । ॐ नमो यः सर्वशरीरावस्थिते दह-दह महाभूते तेजोधिपतये घूपं गृह ण-गृह ण स्वाहेति समस्तस्नानानां धूपमन्त्रोऽयम् । तदेवमाकारशुद्धि विधाय परमेष्टिमुद्रया प्रतिमायां भगवन्तमावाहयेत् । ॐ नमोऽर्हत्परमेश्वराय चतुर्मुखपरमेष्ठिने त्रैलोक्यनताय अष्टदिक्कुमारीपरिपूजिताय देवाधिदेवाय दिव्यशरीराय त्रैलोक्यमहिताय आगच्छ-आगच्छ स्वाहा । ततोऽभिमन्त्रितचन्दनेन प्रतिमां सवांगां समालिप्य अंजलिमुद्रया पुष्पाण्यधिरोप्य धूपं चोद्ग्राह्य वासान् प्रक्षिप्य श्वेतवाससा प्रच्छाद्य मूलमन्त्रेण संपूज्य हृदये संस्थाप्य मण्डपं प्रदक्षिणीकृत्य हिरण्यकांस्यवसुरत्नकरम्बकपर्दकप्रक्षेपपूर्वक नीत्वा मण्डपाग्रे हृदये रथात्समुत्ताय पश्चिमद्वारेण मण्डप प्रवेश्य भद्रपीठे संस्थाप्य अग्रतः पीठिकायां नन्दावर्ताख्यमण्डले मन्त्रान् सम्पूजयेत् । तत्र चन्दनानुलिप्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002074
Book TitleJain Dharma ka Maulik Itihas Part 4
Original Sutra AuthorN/A
AuthorHastimal Maharaj
PublisherJain Itihas Samiti Jaipur
Publication Year1995
Total Pages880
LanguageHindi
ClassificationBook_Devnagari & History
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy