SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ सामान्य श्रुतधर काल खण्ड २ ] [ ८२१ वासाश्रीखण्डकुकुमकर्पूरमुद्रिकाकंकणमदनफलानि रक्तसूत्रंऊर्णासूत्र लोहमुद्रिकाऋद्धिवृद्धियुतंकंकणं यवमालिकात' का शिलागोरोचनाश्वेत सर्षपासितयुगाद्वयं पट्टाच्छादनं पटलकानि घण्टा: धूपदहनकानि रजतवट्टिकां सुवर्णशलाकां कांस्यबट्टिकां प्रादर्शः । नालिकेर बीजपूरककदलक दलक नारंगाम्र जम्बूकूष्माण्ड वृन्ताकामलकबदरादि प्रशस्त फलवर्गः । पूगीफलनागवल्लीदलानि मातृपुटिकानां शतमष्टोत्तरं । अखण्डतण्डुलानां सेतिका इक्षुयष्टिकापुष्पाणं च इति प्रचुरमानीयोत्तमवेदिकायां कारकजातं विन्यस्य हस्तशतप्रमाणायां भुवि जीवरक्षादिना क्षेत्रशुद्धि विदध्यात् । तथा चोक्तम् । काउं खेत्तविसुद्धि, मंगलकोउयजुयं मणभिरामं । वत्थु जत्थ पइट्ठा, कायव्वा वीयरायस्स ।।१।। इति तदनु पूर्ववत् मण्डपप्रदेशं विधाय ततो मंगलार्थमादौ चैत्यवन्दन शांत्यर्थ देवतानां च कायोत्सर्गाणि कृत्वा तदनु वेदिकायामुपविश्य ॐ नमो अरिहंताणं नमो सिद्धाणं नमो पायरियाणं नमो उवज्झायाणं नमो लोए सव्वसाहूणं ॐ नमो सव्वोसहिपत्ताणं ॐ नमो विज्जाहराणं ॐ नमो अागासगामीणं कं क्षं नमः अशुचिः शुचिर्भवामि स्वाहेति पंचसप्तवारान् सुरभिमुद्रया शुचित्वापादनायात्मनि शुचिविद्यां विन्यस्य श्रीमदर्हदादिमन्त्रैरात्मनो रक्षां कुर्यात् । तथा चागमः सुइविज्जाए सुइणा, पंचंगाबद्धपरियरेण चिरा। निसिऊण जहाठाणं, दिसि देवयमाइए सव्वे ।।१।। एवं सन्नद्धगत्तो य, सुइ दक्खो जिइंदिरो। सियवस्थपाउरंगो, पोसहियो कुणइ अपइट्ठम् ।।२।। ततश्च श्रद्धायुक्त शुचितपसा शुद्धदेहं शेखरकटककेयूरकुण्डलमुद्रिकाहारवैकक्षादिषोडशाभरणोपेतं देवस्य दक्षिणभुजाश्रितमिन्द्रं परिकल्पयेत् । उक्त च उइयदिसासु विणिवेसियस्स, दक्खिणभुयाणुमग्गेण । उत्तमसियवत्थविनसिएणं, कयसुकयकम्मेणं ।।१।। तदनन्तरमिन्द्रस्य मन्त्रमयं कवचं कृत्वा नमो अरिहन्ताणं नमो सिद्धाणं नमो आयरियाणं नमो आगासगामीणं नमो चारणाइलद्धीणं जे इमे किंनरकिंपुरिसमहोरगगरुलसिद्धगन्धव्वजक्खरक्खसभूयपिसायडाइणिपभइ जिणघरणिवासिणो निर्यानयनिलयट्टिया य वियारिणो सन्निहिया य असन्निहिया य ते सव्वे विलेवणपुप्फघूवपईवसणाहं बलि पडिच्छन्तु तुट्टिकरा भवन्तु सिवंकरा भवन्तु सन्तिकरा भवन्तु सत्थयणं कुणन्तु सव्व जिणाणं संनिहाणं भावो पसनभावेण सव्वत्थ रक्खं कुणन्तु सव्वदुरि. याणि नासन्तु सव्वासिवं उवसमन्तु सन्तिपुठ्ठितुट्ठिसिवसत्थयणकारिणो भवन्तु स्वाहेत्यादिमन्त्रेण विघ्नोच्चाटनाय भूतबलि प्रक्षिपेत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002074
Book TitleJain Dharma ka Maulik Itihas Part 4
Original Sutra AuthorN/A
AuthorHastimal Maharaj
PublisherJain Itihas Samiti Jaipur
Publication Year1995
Total Pages880
LanguageHindi
ClassificationBook_Devnagari & History
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy