SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ १२० j । जैन धर्म का मौलिक इतिहास-गान ४ ॥ अथ द्वारप्रतिष्ठाविधिः ॥ तत्र पूर्ववत्द्रव्यवातमाहृत्य द्वारपालपूजादिकं कर्क कत्मा द्वारांगानि कषायादिभिः संस्नाप्य रक्तयुगयासंछाद्य मण्डपमध्ये वेदिकायामारोप्य अध औदुम्बर प्रायान्तं धमाप्तेजोवाताकाशगन्धरसस्पर्शशब्दोपस्थपायुपादपाणिवावघ्राण जिह्वाचक्षुस्त्वकश्रोत्रमनोऽहंकारबुद्धिरागविद्याकलानियतिकालमायेति तत्र वातमारोप्य गन्धपुष्पाक्षतादिभिः सम्पूज्य स्वमन्त्रेणाधिवास्य द्वारदेशे वास्तुं सम्पूज्य रत्नादिपंचकं विन्यस्य प्रणवासनं दत्वा सूरिः स्वमन्त्रेण लग्नवेलायां द्वारं विन्यस्य यवसिद्धार्थकक्रान्ताऋद्धिवृद्ध यमृतमोहनागोशृगमृद्वरोत्पलकुष्ठतिलाभिषवलक्ष्मणारोचनासहदेवीदधिदूर्वेति द्रव्यसमूहं विचित्रकार्पटे बद्ध वा ऊवादुम्बरे यक्षेशश्रियं चात्मनो दक्षिणवामशाखयोः कालगंगे महाकालयमुने विन्यस्येदिति देवताषट्क जिनाज्ञया संनिरोध्य दूर्वादध्यक्षतादिभिः सम्पूजयेत् । पूर्ववत् शान्तिबलिं दत्वा भगवन्तं सम्पूज्य संघ प्रपूजयेत् । इति द्वारप्रतिष्ठा द्वितीया ॥ ॥ अथ बिम्बप्रतिष्ठाविधिः ।। तत्र पूर्ववत् मण्डपद्वयं कृत्वा कारकसमूहमाहरेत् । सुवर्णरजतताम्रमयं मृन्मयं वा स्नानार्थ कलशाष्टकम् । आद्यकुम्भचतुष्कम् । वारकाणामष्टोत्तरशतं चतुरंगो वेदी मल्लकानां पंचाशत् वेणुयववारकान् शरावप्ररूपंश्च स्थपतिकुम्भं यवब्रीहिगोधूमतिलमाषमुद्गवल्लचरणकमसूरतुवरीवणबीजनीवारश्यामकादिधान्यवर्गः ।।१।। वज्रसूर्यकान्तनीलमहानीलमौक्तिकपुष्परागपद्मरागवैडूर्यादिरत्नवर्गः ॥२॥ हेमरजतताम्रकृष्णलोहवपुरितिकाकांस्यसीसकादिलोहवर्गः ॥३॥ न्यग्रोधोदुम्बराश्वत्थचम्पकाशोककदम्बाम्रजम्बूबकुलार्जुनपाटलावेतसकिंशुकादि कषायवर्गः ।।४।। बल्मीकपर्वताग्रनधु भयतट महानदीसंगमकुश बिल्वमूलचतुष्पथदन्तिदन्तगोशृगराजद्वारपद्मसरएकवृक्षादिमृत्तिकावर्गः ॥१॥ गंगायमुनामहीनर्मदासरस्वतीताप्तीगोदावरीसमुद्रपद्मसरस्ताम्रपर्णीनदीसंगमादि पानीयवर्गः ॥६॥ सहदेवीजयाविजयाजयन्तीअपराजिताविष्णुक्रान्ताशंखपुष्पीबलाअतिबलाहेमपुष्पीविशालानाकुलीगन्धनाकुलीसहवाराहीशतावरीमेदामहामेदाकाकोलीक्षीरकाकोलीकुमारीबृहतीद्वयं चक्राकामयूरशिखालक्ष्मणादूर्वादर्भपतंजारीगोरम्भारुद्रजटालज्जालिकामेषशगीऋद्धिवृद्ध याद्यौषधिवर्गः ॥७॥ प्रियंगुवचारोध्रयष्टीमधुकुष्ठदेवदारुउशीरऋद्धिवृद्धिशतावरीप्रभूत्यष्टकवर्गः ॥८॥ वालकामलकजातिपत्रिकाहरिद्राग्रन्थिपर्णकमुस्ताकुप्ठादिसौंषधिवर्गः ॥६।। सिल्हककुष्ठकमांसीमुरभांसीश्रीखण्डागुरुकर्पूरनखपूतिकेशादिगन्धवर्गः ।।१०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.002074
Book TitleJain Dharma ka Maulik Itihas Part 4
Original Sutra AuthorN/A
AuthorHastimal Maharaj
PublisherJain Itihas Samiti Jaipur
Publication Year1995
Total Pages880
LanguageHindi
ClassificationBook_Devnagari & History
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy