SearchBrowseAboutContactDonate
Page Preview
Page 836
Loading...
Download File
Download File
Page Text
________________ सामान्य श्रुतधर काल खण्ड २ ] [ ८१७ आरोप्यते पदमिदं बहुपुण्यभाजो, निर्वाहयन्ति च निरन्तरपुण्यभाजः । आराध्य शुद्धविधिना घनमेकमेकं, संप्राप्नुवन्ति शनकैः शिवधामसौख्यम् ।।२।। नास्मात्पदाज्जगति साम्प्रतमस्ति किंचि दन्यत्पदं शुभतरं परमं नराणाम् । .. येनात्र पंचपरमेष्ठिपदेषु मध्येऽ तिक्रान्तमाद्ययुगलं खलु कालदोषात् ।।३।। इत्यादि वाक्यैराचार्योऽनुशास्तिं दद्यात् । तदनु भगवते निवेद्य "प्राचार्योऽयं त्वदनुज्ञातो मया कृतो भवत्प्रसादादधिकारं निर्विघ्नेन करोतु" इति विज्ञापयेत् । पुनर्भगवते प्रणिपातं कारयित्वा भगवन्तं क्षमापयेत् । स च लब्धाधिकारो गुरुपारम्पर्यागतमधिकारं कुर्यादिति । एवमनेन विधिना राज्यकामस्य भ्रष्टराज्यस्य पुत्र. कामसौभाग्यकामयोश्चाभिषेकं कुर्यादिति । अत्र शंखादीनां मन्त्राः । ॐ मां इंउं प्रानन्दात्मने नमः । एवं शेषा अपि पूर्वोत्तरान्ता विज्ञेयाः । ॐ प्रां इं ऊं सर्वरत्नेभ्यो विश्वात्मकेभ्यो नामरक्षामन्त्रः । सर्वबीजेभ्यः इन्द्रात्मकेभ्यो नमः । बीजमन्त्रः । सर्वोषधिभ्यः सोमात्मिकाभ्यो नमः । औषधिमन्त्रः । सर्वगन्धेभ्यः पार्थिवात्मकेभ्यो नमः । गन्धमन्त्रः । सर्वमृद्भ्यः पृथिव्यात्मिकाभ्यो नमः । मृत्तिकामन्त्रः । न्यग्रोधात्मने सुराधिपतोरणाय नमः ।। पलाशात्मने तेजोधिपतोरणाय नमः ।२। उदुम्बरात्मने धर्मराजतोरणाय नमः ।३। सिद्धकात्मने रक्षाधिपतोरणाय नमः ।४। अश्वत्थात्मने सलिलाधिपतोरणाय नमः ।। मधुकात्मने पवनाधिपतोरणाय नमः ।६। प्लक्षात्मने यक्षाधिपतोरणाय नमः ।७। बिल्वात्मने विद्याधिपतोरणाय नमः ।। तोरणमन्त्रः ॥ इति प्राचार्याभिषेक: ।। (निर्वाणकलिका, पत्र ७ (२) से ६)। 'प्राचार्याभिषेक' के पश्चात् पत्र संख्या १० (१ और २) में "भूपरीक्षा", पत्र संख्या ११ (१) में शिलान्यास विधि उल्लिखित है। इन दोनों को विज्ञ पाठक देखना चाहें तो मूल प्रति से देख सकते हैं। पत्र सं० ११ (२), १२ और १३ पर प्रतिष्ठाविधि उल्लिखित है, जो इस प्रकार है : ॥अथ प्रतिष्ठाविधि । तत्र स्थाप्यस्य जिनबिम्बादेर्भद्रपीठादौ विधिना न्यसनं प्रतिष्ठा । तस्याश्च स्थापकत्रयं शिल्पी १, इन्द्रः २, प्राचार्य ३ श्चेति। तत्राध: सांगवयवरमणीयः क्षान्तिमार्दवार्जवसत्यशौचसम्पन्नः मद्यमांसादिभोगरहित: कृतज्ञो विनीत: शिल्पी सिद्धान्तवान् विचक्षणः धृतिमान् विमलात्मा शिल्पिनां प्रधानो जितारिषड्वर्ग: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002074
Book TitleJain Dharma ka Maulik Itihas Part 4
Original Sutra AuthorN/A
AuthorHastimal Maharaj
PublisherJain Itihas Samiti Jaipur
Publication Year1995
Total Pages880
LanguageHindi
ClassificationBook_Devnagari & History
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy