SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ सामान्य श्रुतधर काल खण्ड २ ] [ ८१५ लेकर दो मत चलते ही रहे। कतिपय प्राचार्य प्रतिष्ठा करवाते समय स्वर्णकंकण, स्वर्णमुद्रिका धारण, सचित्त जल पुष्पों का स्पर्श आदि को विधिविहित अनुष्ठान मान कर कतिपय अंशों में "निर्वाणकलिका" का ही अनुसरण करते रहे । किन्तु वि० सं० १५०८ में लोंकाशाह द्वारा समग्र धर्मक्रान्ति का सूत्रपात किये जाने के परिणामस्वरूप निर्वाणकलिका में उल्लिखित प्रतिष्ठाविषयक प्रशास्त्रीय एवं श्रमरणाचार के नितान्त प्रतिकूल सधवा स्त्रियों द्वारा, भावी प्रतिष्ठाचार्य के शरीर पर तेलमर्दन, पीठी लगाने जैसे विधान शनैः शनैः लुप्तप्रायः ही होते गये। “निर्वाणकलिका" में उल्लिखित विधान वस्तुतः एकादशांगी से अक्षरशः विपरीत एवं श्रमण संस्कृति पर घातक प्रहार करने वाले हैं अथवा नहीं-इसका निर्णय, क्षीर-नीर-विवेक के धनी, शास्त्रमर्मज्ञ, सत्य के उपासक और सभी विज्ञ पाठक स्वयं कर सके, इसी अभिप्राय से निर्वाणकलिका के कतिपय अंशों को यहां मूल रूप में प्रस्तुत किया जा रहा है : "अथाचार्याभिषेक:-प्राभिषेकिकनक्षत्रे स्वानुकूले सतारे चन्द्रे षत्रिंशद्गुणालंकृतस्य श्रुतशीलगुरणाचारसम्पन्नस्य कुर्यात् । तत्र दिक्पालानां बलिं दत्वा शुभेऽह नि मंगलपूर्वकम विधवानारीभिस्तैलादिकर्मविधिना वर्णकं समारोप्य द्वादशाहं दशाहं वा क्षीरानभोजिनं पंचनमस्कारजपनिरतं शिष्यं विधाय अासन्नलग्नदिने संध्यायां व्याघाताधकतमं कालं संशोध्य प्रातरुत्थाय शुद्धकालं प्रवेद्य स्वाध्यायं प्रस्थाप्य ततश्चैशान्यां मण्डपवेदिकायां चतुर्हस्तं रजोभिश्च पंचवर्णैरुपशोभितं मध्यलिखितद्वात्रिंशदंगुलं शुक्लपद्म द्वात्रिंशदंगुलायाम षोड गांगुलं विस्तृतावाहनीयद्वाराभिमुखसर्वरजोमुक्तपादपीठसहितं बाह्यचित्रवल्लीद्वारमक्षकोणस्थकन्दुकाद्युपशोभितं स्वस्वदिवस्थावाहनीयद्वारपूर्व-दिग्वाहितद्वारं वा मण्डलमालिखेत् । तत्र वीथ्यन्तर्गतान् पूर्वादिक्रमेण शुक्लरजसाऽष्टौ शंखान् प्रानन्द-सुनन्द-नन्दि-नन्दिवर्धन-श्रीमुख-विजयतार-सुतार-संज्ञान् सुभद्र-विजयभद्र-सुदन्त-पुष्पदन्त-जय-विजय-कुम्भ-पूर्णकुम्भसंज्ञांश्च तथाविधान् कुम्भानालिखेत् । मण्डलस्योपरि धवलं विचित्रं वा किंकिणीघण्टायुक्तं मुक्ताजालगवाक्षकोपेतं मरिणदामोपशोभितं सच्चामरवस्त्रोपेतं लम्बमानप्रतिसरकन्दुकाद्यलंकृतं वितानकं विदघोत । मण्डपस्याभ्यंतरं क्वचित्पद्मिनीपत्रसंछन्नमन्तरालेषु बहिश्च गौरसर्षपलाजाखण्डतण्डुलयव-दूर्वाकाण्डरजोभिश्च विचित्रं कुर्यात् । तोरणं चास्य ध्वजांकुशचीरमण्डितं चन्दन-मालायुक्तं पूर्वस्यां न्यग्रोधं, दक्षिणस्यामौदुम्बरं, पश्चिमायामाश्वत्थं, उत्तरस्यां प्लाक्षं विनिवेश्य विदिक्षु प्रशस्तद्रुमजातानि च निवेशयेत् । शंखान् कलशांश्च मूर्तिमतो गोरोचनारचितस्वस्तिकाष्टकाचितकण्ठान् सर्वरत्नैः सर्वबीजैः सर्वोषधिगन्धैरद्भिश्च पूरितान् वस्त्रसक्दामकण्ठान् चन्दनोपलेपितान् शतकृत्वोऽभिमन्त्रितान् पीठिकाया बहिर्दक्षु विदिक्षु च स्थापयेत् । तत्रायत प्रानन्दः । नात्यायतः सुनन्दः । महाकुक्षिनन्दी । सुनाभिनन्दिवर्धनः । ह्रस्वनाभि श्रीमुखः । नाभिमण्डली विजयः । सुनिर्घोषस्तारः । उच्चस्वनः सुतारश्चेति । कलशाश्च मन्थर-सुभद्रः । किंचिदुन्नतो विभद्रः । पृथु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002074
Book TitleJain Dharma ka Maulik Itihas Part 4
Original Sutra AuthorN/A
AuthorHastimal Maharaj
PublisherJain Itihas Samiti Jaipur
Publication Year1995
Total Pages880
LanguageHindi
ClassificationBook_Devnagari & History
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy