SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ 'वीर सम्वत् १००० से उत्तरवर्ती प्राचार्य ] [ ४२७ "ततो मुख्य सूराचार्येणोक्तम् - "ये वसतौ वसन्ति मुनयस्ते षड्दर्शनबाह्याः प्रायेण । षड्दर्शनानीह क्षपणकजटिप्रभृतीनि"-इत्यर्थनिर्णयाय नूतनवादस्थलपुस्तिका वाचानार्थ गृहीता करे। तस्मिन् प्रस्तावे-भाविनि भूतवदुपचारः -- इति न्यायात् श्रीजिनेश्वरसूरिणा भरिणतम् -- "श्री दुर्लभ महाराज ! युष्माकं लोके कि पूर्वपुरुषविहिता नीतिः प्रवर्तते अथवा आधुनिक पुरुषदर्शिता नूतना नीति: ?" ततो राज्ञा भणितम्-“अस्माकं देशे पूर्वजवरिणता राजनीतिः प्रवर्तते नान्या।" ततो जिनेश्वरसूरिभिरुक्तम्- “महाराज. ! अस्माकं मतेऽपि यद्गणधर श्चतुर्दशपूर्वधर श्च यो दर्शितो मार्गः स एव प्रमाणीकर्तुं युज्यते नान्यः।". "ततो राज्ञोक्तम्-“युक्तमेव ।” ततो जिनेश्वरसूरिभिरुक्तम् - "महाराज वयं दूरदेशादागताः, पूर्वपुरुषविरचित स्व सिद्धान्तपुस्तकवृन्दं नानीतम् । एतेषां मठेभ्यो महाराज ! यूयमानयत पूर्वपुरुषविरचितसिद्धान्तपुस्तकगण्डलकं येन मार्गामार्गनिश्चयं कुर्मः।" ततो राज्ञा स्वपुरुषाः प्रेषिता:-शीघ्र सिद्धान्त पुस्तकगण्डलकमानयतः । शीघ्रमानीतम । पानीतमात्रमेव छोटितम् । तत्र देवगुरुप्रसादात् दशवकालिकं चतुर्दशपूर्वधरविरचितं निर्गतम् । तस्मिन् प्रथममेवेयं गाथा निर्गता :-- अन्नद्रं पगडं लेणं, भइज्ज सयणासणं । उच्चारभूमिसंपन्नं, इत्थीपसुविवज्जियं ।। एवं विधायां वसती वसन्ति साधवो न देवगृहे । राज्ञा भावितं "युक्तमुक्तम् ।" सर्वेऽधिकारिणो विदन्ति निरुत्तरीभूता अस्माकं गुरवः । ........ जिस समय शिथिलाचार की पोषक एवं धर्म के मूल स्वरूप को नितान्त विकृत कर देने वाली चैत्यवासी परम्परा का भारत में चारों ओर बोलबाला था, और जिस समय विशुद्ध आगमानुसारी श्रमणाचार एवं श्रावकाचार के प्रति निष्ठा ' (क) खरतरगच्छ वृहद्गुर्वावलि (सिंधी जैन शास्त्र विद्यापीठ, भारतीय विद्या भवन, बम्बई) पृ० ३-४ (ख) प्रस्तुत ग्रन्थ के पृष्ठ ६२ व ६३ भी देखें । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002073
Book TitleJain Dharma ka Maulik Itihas Part 3
Original Sutra AuthorN/A
AuthorHastimal Maharaj
PublisherJain Itihas Samiti Jaipur
Publication Year2000
Total Pages934
LanguageHindi
ClassificationBook_Devnagari, History, Story, & Parampara
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy