SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ समन्वय का एक ऐतिहासिक असफल प्रयास ] मच्छरी भूश्रो एस तो संक्खुद्धमण खरमच्छरीभूय कलिऊणं च भणियं तेहि दुट्ठ सोया रेहिं जहा जाव णं तो छिन्न भिण्ण मासंसयं ताव ण उट्ठं वक्खाणं च्छित्ता एत्थं तं परिहारगं वायरिज्जा जं पोढजुत्तीखमं कुग्गाहणिम्म हरण पव्बलं ति । ३६३ तो ते चितियं । जहा नाहं प्ररिन्नेणं परिहारगेणं भो चुक्किमो एसिता किमित्थ परिहारगं दाहामित्ति चितयंतो पुणो वि गोयमा ! भणि सो तेहिं दुरायारेहिं जहा किमट्ठे चिंतासागरे णिमज्जिऊणं ठो सिग्धमेत्थ किं चि परिहार गवयाहिं णवरं तं परिहारगं भणेज्जा जं जहुत्तत्थ किरियाए अव्वभिचारी । ताहे सुदूरं परितप्पिऊणं हियएणं भरिणयं सावज्जाय-रिएणं जहा एएणं प्रत्थे णं जगगुरुहिं वागरियं जं प्रोगस्स सुभत्थं न दायव्वं । जनो :- "ग्रामे घडे निहतं जहा जलं तं घडं विणासेइ । इय सिद्धांत रहस्सं अप्पाहारं विणा सेइ ।। १ ।। ता पुणो वि तेहि भणियं जहा किमेयाइं श्ररडबरडाइं असंबद्धाई दुब्भासियाइं पलवह जइ परिहारगं दाउ न सक्को ता उप्फिडसु सुप्रासरणं सर सिग्धं इमाओ ठाणा किं देवस्स रूसेज्जा जत्थ तुमं पि पमाणी काऊणं सव्वसंघेण समय सव्भावं वायारेउ जं समाइट्ठो । तो पुणो वि सुइरं परितप्पिऊणं गोयमा ! अन्नं परिहारंगमलभमाhi अंगीकारण दीहसंसारं मरिणयं च सावज्जायरिएणं । जहा गं उस्सग्गाववाएहिं आगमो ठिम्रो तुज्भे गं यारणह । “एगंतं मिच्छत्तं जिरणारणमारणामगंता ।" एयं च वयणं गोयमा ! गिण्हाय वसति वियहि सिलिकुलेहिं व ( वर्षति वियति शिखि कुलैरिव) हिरणवपाउसघरगोरल्लिमव सबहुमाणं इच्छियं तेहि तेहि दुट्ठसोयारेहिं । तो एगवयर दोसेणं गोयमा ! निबंधिऊरगाणंत संसारि यत्तणं अपक्किमिकरणं च तस्स पाव समुदाय महाखंध मेलावगस्स मरिऊणं उववन्नो वाणमंतरेसुं सो सावज्जायरिम्रो तिम्रो चुत्रो समाणो उववन्नो पवसिय भत्ताराए पडिवासुदेव पुरोहिय धूयाए कुच्छिसि । " Jain Education International ( महानिशीथ हस्त लिखित प्रति पृष्ठ ४७ (२) पृष्ठ ५० (१) तक) महानिशीथ के उपर्युद्धत आख्यानों एवं उद्धरणों पर गहराई से विचार करने पर यह निष्कर्ष निकलता है कि अपने समय की भगवान् महावीर के धर्म संघ की ह्रासोन्मुख स्थिति को देखकर संवेग परम्परा के विद्वान् आचार्य हरिभद्र सूरि ने विभिन्न सम्प्रदायों अथवा गच्छों के मुख्य रूपेण सात अन्य आचार्यों के साथ मिल For Private & Personal Use Only www.jainelibrary.org
SR No.002073
Book TitleJain Dharma ka Maulik Itihas Part 3
Original Sutra AuthorN/A
AuthorHastimal Maharaj
PublisherJain Itihas Samiti Jaipur
Publication Year2000
Total Pages934
LanguageHindi
ClassificationBook_Devnagari, History, Story, & Parampara
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy