SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ समन्वय का एक ऐतिहासिक पर असफल प्रयास ] [ ३५१ तं च सव्वं मम मंछति यं होही जो णं हं तेसिं गुरु । ता हं तेसिं पट्टीये (पुट्टिए) गंतूणंपडिजागरामि जेणाहमित्थ पए पायच्छित्तेणं णो संवज्जिज्जत्ति वियप्पिऊणं गो सो पायरियो तेसिं पट्टीए जाव णं दि8 तेणं असमंजसेणं गच्छमाणे । ता हे गोयमा ! समहुर मंजुलालावेणं भरिणयं ते णं गच्छाहिवइणा । जहा भो! भो! उत्तमकुल निम्मलवंस विहसणा! असुगाइ महासत्ता (असुग पसुंगाई) साहूउ पहपडि वन्नाणं पंच महव्वयाहिय तणूणं महाभागाणं साहु साहुणीणं सत्तावीसं सहस्साइं थंडिलाणं सव्वदंसीहिं पण्णत्ताई। ते य सु उवउत्तेहि विसोहिज्जति रण उणं अन्नोव उवत्तेहि। ता किमेंयं सुन्नासुन्नीए प्रणोवउत्तेहिं गम्मइ इच्छायारेणं । उवओगं देह। अन्नं च इणमो सुत्तत्थं तुम्हाणं वि सुमरिउ भविज्जा जं सारं सव्व परम तत्ताणं । जहा एगे बेइंदिए पाणीयगं सयमेव हत्थेण वा पाएण वा अन्नयरेण वा सलागाइ अहिगरण भूप्रोवगरण जायेणं जं णं केई संघट्टाविज्जए वा एवं संघट्टियं वा परेहिं समरगुजारिणज्जा से णं तं कम्मं जया उदिन्नं भविज्जा तया जहा उच्छ खंडाई जं ते (यंत्र) तहा निपीलिज्जमाणे छम्मासेणं खविज्जा। एवं गाढ़े दुवालसेहि संवच्छरेहि तं कम्म वेदिज्जा। एवं प्रगाढ परियावणे वास सहस्सं गाढ परियावणे दसवास सहस्से । एवं अगा, किलावणे वासलक्खं गाढ किलावणे दस वास लक्खाइं उद्दवणे वास कोडी। एवं तेइदियाइसु पि णेयं । ता एवं च वियारण मारणा मा तुम्हे छुन्भहत्ति । एवं गोमया ! सुत्ताणुसारेणं सारयंतस्सावि तस्सायरियस्स ते महापावकम्मेगम गम हल्ल प्फलेणं हल्लो हली भूए णं तं पायरियाणं आसमपाव कम्मट्ठदुक्ख विमोयणं गो बह मन्नति । ताहे गोयमा ! मुणियंते रणायरियेणं जहा निच्छयो, उम्मग्गपडिये सव्व पगारेहि चेव इमे पावमई दुटुसीसे, ता किमट्ठमहमिमेसि पट्टीए लल्लीवागरणं करेमाणोणुगच्छमाणो य सुक्काए गयजलाए रणदीए उभं (उव्वूडं उदबडं तैरना) । एते गच्छंत् दस दुवारेहि अह यं तु तावायहियमेवाणुविदिओ, मो, कि मझ परकएणं । सुमहंतेरणावि पुन्न पन्भारेणं थेवमवि किंची परित्ताणं भविज्जा सपरक्कमेणं चेवमें आगमुत्त तव संजमाणुठाणेणं भवोयही नयरेयव्वे । एस उण तित्थयराएसो जहा- "अप्पहियं कायव्य, जई सक्को परहियं व पयरिज्जा । अप्पहिय परहियाणं, अप्पहियं चेव कायव्वं ।” अन्नं च जइ एते तव संजम किरियं अणुपाििहति तो एएसिं चेव सेयं होंहिइ । ण करेहिति तो एएसि चेव दुग्गइ गमणमणुत्तरं हविज्जा । नवरं, तहावि मम गच्छो समप्पिो , गच्छाहिवई अहयं भरणामि । अन्नं च जे तित्थयरेहि भगवंतेहिं छत्तीसं पायरियगुणे समाइछे । तेसि तु अयं एक्कमवि णाइक्कमामि, जइवि पाणो Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.002073
Book TitleJain Dharma ka Maulik Itihas Part 3
Original Sutra AuthorN/A
AuthorHastimal Maharaj
PublisherJain Itihas Samiti Jaipur
Publication Year2000
Total Pages934
LanguageHindi
ClassificationBook_Devnagari, History, Story, & Parampara
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy